Loading...
ऋग्वेद मण्डल - 10 के सूक्त 134 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 134/ मन्त्र 1
    ऋषिः - मान्धाता यौवनाश्वः देवता - इन्द्र: छन्दः - महापङ्क्ति स्वरः - पञ्चमः

    उ॒भे यदि॑न्द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व । म॒हान्तं॑ त्वा म॒हीनां॑ स॒म्राजं॑ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

    स्वर सहित पद पाठ

    उ॒भे इति॑ । यत् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । आ॒ऽप॒प्राथ॑ । उ॒षाःऽइ॑व । म॒हान्त॑म् । त्वा॒ । म॒हीना॑म् । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥


    स्वर रहित मन्त्र

    उभे यदिन्द्र रोदसी आपप्राथोषा इव । महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

    स्वर रहित पद पाठ

    उभे इति । यत् । इन्द्र । रोदसी इति । आऽपप्राथ । उषाःऽइव । महान्तम् । त्वा । महीनाम् । सम्ऽराजम् । चर्षणीनाम् । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥ १०.१३४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 134; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 22; मन्त्र » 1

    Meaning -
    Indra, lord of light and glory, ruler of the world, when you fill the earth and the environment with splendour like the dawn, the divine Mother Nature raises you and manifests you as the great ruler of the great people of the world. The gracious mother elevates you in refulgence and majesty as the mighty Indra. (Indra at the cosmic level is the Lord Almighty; at the human level, the world ruler; and at the individual level, Indra is the soul, ruler of the body, senses, mind and intelligence.)

    इस भाष्य को एडिट करें
    Top