Loading...
ऋग्वेद मण्डल - 10 के सूक्त 138 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 138/ मन्त्र 1
    ऋषिः - अङ्ग औरवः देवता - इन्द्र: छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    तव॒ त्य इ॑न्द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म॑न्वा॒ना व्य॑दर्दिरुर्व॒लम् । यत्रा॑ दश॒स्यन्नु॒षसो॑ रि॒णन्न॒पः कुत्सा॑य॒ मन्म॑न्न॒ह्य॑श्च दं॒सय॑: ॥

    स्वर सहित पद पाठ

    तव॑ । त्ये । इ॒न्द्र॒ । स॒ख्येषु॑ । वह्न॑यः । ऋ॒तम् । म॒न्वा॒नाः । वि । अ॒द॒र्दि॒रुः॒ । व॒लम् । यत्र॑ । द॒श॒स्यन् । उ॒षसः॑ । रि॒णन् । आ॒पः । कुत्सा॑य । मन्म॑न् । अ॒ह्यः॑ । च॒ । दं॒सयः॑ ॥


    स्वर रहित मन्त्र

    तव त्य इन्द्र सख्येषु वह्नय ऋतं मन्वाना व्यदर्दिरुर्वलम् । यत्रा दशस्यन्नुषसो रिणन्नपः कुत्साय मन्मन्नह्यश्च दंसय: ॥

    स्वर रहित पद पाठ

    तव । त्ये । इन्द्र । सख्येषु । वह्नयः । ऋतम् । मन्वानाः । वि । अदर्दिरुः । वलम् । यत्र । दशस्यन् । उषसः । रिणन् । आपः । कुत्साय । मन्मन् । अह्यः । च । दंसयः ॥ १०.१३८.१

    ऋग्वेद - मण्डल » 10; सूक्त » 138; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 26; मन्त्र » 1

    Meaning -
    O lord of cosmic energy, Indra, in consonance with your will and law, these flames of fire carrying yajnic fragrance, and these currents of wind bearing electrical energy, break the vaporous force of the mighty cloud, and when the mantras are chanted and you radiate the lights of the dawn, catalytic power is initiated and showers of rain are released in response to the wishes of the yajakas.

    इस भाष्य को एडिट करें
    Top