ऋग्वेद - मण्डल 2/ सूक्त 18/ मन्त्र 1
प्रा॒ता रथो॒ नवो॑ योजि॒ सस्नि॒श्चतु॑र्युगस्त्रिक॒शः स॒प्तर॑श्मिः। दशा॑रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि॑र्म॒तिभी॒ रंह्यो॑ भूत्॥
स्वर सहित पद पाठप्रा॒तरिति॑ । रथः॑ । नवः॑ । यो॒जि॒ । सस्निः॑ । चतुः॑ऽयुगः । त्रिऽक॒शः । स॒प्तऽर॑श्मिः । दश॑ऽअरित्रः । म॒नु॒ष्यः॑ । स्वः॒ऽसाः । सः । इ॒ष्टिऽभिः॑ । म॒तिऽभिः॑ । रंह्यः॑ । भू॒त् ॥
स्वर रहित मन्त्र
प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः। दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंह्यो भूत्॥
स्वर रहित पद पाठप्रातरिति। रथः। नवः। योजि। सस्निः। चतुःऽयुगः। त्रिऽकशः। सप्तऽरश्मिः। दशऽअरित्रः। मनुष्यः। स्वःऽसाः। सः। इष्टिऽभिः। मतिऽभिः। रंह्यः। भूत्॥
ऋग्वेद - मण्डल » 2; सूक्त » 18; मन्त्र » 1
अष्टक » 2; अध्याय » 6; वर्ग » 21; मन्त्र » 1
अष्टक » 2; अध्याय » 6; वर्ग » 21; मन्त्र » 1
Meaning -
Let the latest new chariot be harnessed this morning, winsome, bountiful and strongly structured, four powered, three geared, seven steered, with ten propellers, manmade chariot for humanity, self- generative for power which may be navigable with inbuilt intelligence, controlled and monitored by men.