ऋग्वेद - मण्डल 3/ सूक्त 60/ मन्त्र 2
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - ऋभवः
छन्दः - जगती
स्वरः - निषादः
याभिः॒ शची॑भिश्चम॒साँ अपिं॑शत॒ यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः। येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भवः॒ समा॑नश॥
स्वर सहित पद पाठयाभिः॑ । शची॑भिः । च॒म॒साम् । अपिं॑शत । यया॑ । धि॒या । गाम् । अरि॑णीत । चर्म॑णः । येन॑ । हरी॒ इति॑ । मन॑सा । निः॒ऽअत॑क्षत । तेन॑ । दे॒व॒ऽत्वम् । ऋ॒भ॒वः॒ । सम् । आ॒नश ॥
स्वर रहित मन्त्र
याभिः शचीभिश्चमसाँ अपिंशत यया धिया गामरिणीत चर्मणः। येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश॥
स्वर रहित पद पाठयाभिः। शचीभिः। चमसाम्। अपिंशत। यया। धिया। गाम्। अरिणीत। चर्मणः। येन। हरी इति। मनसा। निःऽअतक्षत। तेन। देवऽत्वम्। ऋभवः। सम्। आनश॥
ऋग्वेद - मण्डल » 3; सूक्त » 60; मन्त्र » 2
अष्टक » 3; अध्याय » 4; वर्ग » 7; मन्त्र » 2
अष्टक » 3; अध्याय » 4; वर्ग » 7; मन्त्र » 2
Meaning -
O Rbhus, by the knowledge and powers with which you make and break the clouds, by the skill with which you resuscitate and rejuvenate the cow from a skeleton and win back the earth with the shield of protection, and by the mind with which you create the energies and design circuitous movement, by these you rise to the brilliance of divinity.