Loading...
ऋग्वेद मण्डल - 5 के सूक्त 33 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 33/ मन्त्र 2
    ऋषिः - गातुरात्रेयः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    स त्वं न॑ इन्द्र धियसा॒नो अ॒र्कैर्हरी॑णां वृष॒न्योक्त्र॑मश्रेः। या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥२॥

    स्वर सहित पद पाठ

    सः । त्वम् । नः॒ । इ॒न्द्र॒ । धि॒य॒सा॒नः । अ॒र्कैः । हरी॑णाम् । वृ॒ष॒न् । योक्त्र॑म् । अ॒श्रेः॒ । याः । इ॒त्था । म॒घ॒ऽव॒न् । अनु॑ । जोष॑म् । वक्षः॑ । अ॒भि । प्र । अ॒र्यः । स॒क्षि॒ । जना॑न् ॥


    स्वर रहित मन्त्र

    स त्वं न इन्द्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः। या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥२॥

    स्वर रहित पद पाठ

    सः। त्वम्। नः। इन्द्र। धियसानः। अर्कैः। हरीणाम्। वृषन्। योक्त्रम्। अश्रेः। याः। इत्था। मघऽवन्। अनु। जोषम्। वक्षः। अभि। प्र। अर्यः। सक्षि। जनान् ॥२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 33; मन्त्र » 2
    अष्टक » 4; अध्याय » 2; वर्ग » 1; मन्त्र » 2

    Meaning -
    And you Indra, master and ruler of the nation, commanding power and prosperity, generous as showers of rain, thus addressed with reverence and listening to our prayer, take up the reins of the people, be with them and harness their energy, and with love and faith pursue the noble policies for advancement to completion.

    इस भाष्य को एडिट करें
    Top