ऋग्वेद - मण्डल 5/ सूक्त 64/ मन्त्र 2
ऋषिः - अर्चनाना आत्रेयः
देवता - मित्रावरुणौ
छन्दः - निचृज्जगती
स्वरः - निषादः
ता बा॒हवा॑ सुचे॒तुना॒ प्र य॑न्तमस्मा॒ अर्च॑ते। शेवं॒ हि जा॒र्यं॑ वां॒ विश्वा॑सु॒ क्षासु॒ जोगु॑वे ॥२॥
स्वर सहित पद पाठता । बा॒हवा॑ । सु॒ऽचे॒तुना॑ । प्र । य॒न्त॒म् । अ॒स्मै॒ । अर्च॑ते । शेव॑म् । हि । जा॒र्य॑म् । वा॒म् । विश्वा॑सु । क्षासु॑ । जोगु॑वे ॥
स्वर रहित मन्त्र
ता बाहवा सुचेतुना प्र यन्तमस्मा अर्चते। शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥२॥
स्वर रहित पद पाठता। बाहवा। सुऽचेतुना। प्र। यन्तम्। अस्मै। अर्चते। शेवम्। हि। जार्यम्। वाम्। विश्वासु। क्षासु। जोगुवे ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 64; मन्त्र » 2
अष्टक » 4; अध्याय » 4; वर्ग » 2; मन्त्र » 2
अष्टक » 4; अध्याय » 4; वर्ग » 2; मन्त्र » 2
Meaning -
O Mitra and Varuna, sages of love and justice, extend your hands of generosity alongwith your knowledge and wisdom to this aspiring supplicant. I adore and proclaim your admirable treasure of light, love and justice over the entire regions of the world.