ऋग्वेद - मण्डल 7/ सूक्त 27/ मन्त्र 2
य इ॑न्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑। त्वं हि दृ॒ळ्हा म॑घव॒न्विचे॑ता॒ अपा॑ वृधि॒ परि॑वृतं॒ न राधः॑ ॥२॥
स्वर सहित पद पाठयः । इ॒न्द्र॒ । शुष्मः॑ । म॒घ॒ऽव॒न् । ते॒ । अस्ति॑ । शिक्ष॑ । सखि॑ऽभ्यः । पु॒रु॒ऽहू॒त॒ । नृऽभ्यः॑ । त्वम् । हि । दृ॒ळ्हा । म॒घ॒ऽव॒न् । विऽचे॑ताः । अप॑ । वृ॒धि॒ । परि॑ऽवृतम् । न । राधः॑ ॥
स्वर रहित मन्त्र
य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः। त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः ॥२॥
स्वर रहित पद पाठयः। इन्द्र। शुष्मः। मघऽवन्। ते। अस्ति। शिक्ष। सखिऽभ्यः। पुरुऽहूत। नृऽभ्यः। त्वम्। हि। दृळ्हा। मघऽवन्। विऽचेताः। अप। वृधि। परिऽवृतम्। न। राधः ॥२॥
ऋग्वेद - मण्डल » 7; सूक्त » 27; मन्त्र » 2
अष्टक » 5; अध्याय » 3; वर्ग » 11; मन्त्र » 2
अष्टक » 5; अध्याय » 3; वर्ग » 11; मन्त्र » 2
Meaning -
Indra, lord of power, honour and excellence, that strength and power of yours for which you are invoked by all humanity, pray give us, your friends and leaders of a free world. O lord of honour and majesty, unshakable lord of universal vision and knowledge, remove the cover of darkness and open out our potential like a hidden treasure revealed.