ऋग्वेद - मण्डल 7/ सूक्त 64/ मन्त्र 2
आ रा॑जाना मह ऋतस्य गोपा॒ सिन्धु॑पती क्षत्रिया यातम॒र्वाक् । इळां॑ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ॑न्वतं जीरदानू ॥
स्वर सहित पद पाठआ । रा॒जा॒ना॒ । म॒हः॒ । ऋ॒त॒स्य॒ । गो॒पा॒ । सिन्धु॑पती॒ इति॒ सिन्धु॑ऽपती । क्ष॒त्रि॒या॒ । या॒त॒म् । अ॒र्वाक् । इळा॑म् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । वृ॒ष्टिम् । अव॑ । दि॒वः । इ॒न्व॒त॒म् । जी॒रद॒ा॒नू॒ इति॑ जीरऽदानू ॥
स्वर रहित मन्त्र
आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् । इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥
स्वर रहित पद पाठआ । राजाना । महः । ऋतस्य । गोपा । सिन्धुपती इति सिन्धुऽपती । क्षत्रिया । यातम् । अर्वाक् । इळाम् । नः । मित्रावरुणा । उत । वृष्टिम् । अव । दिवः । इन्वतम् । जीरऽदानू इति जीरऽदानू ॥ ७.६४.२
ऋग्वेद - मण्डल » 7; सूक्त » 64; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 2
Meaning -
O rulers and keepers of the law of truth of the great social order, O controllers and protectors of the rivers and the seas, O defenders and ordainers of the people and the land, come forward and join us, offer homage and oblations with us so that Mitra and Varuna, sun and the cosmic ocean, both liberal givers in instant response, may bring rain, protection and nourishment to the earth from the high regions of light.