Loading...
ऋग्वेद मण्डल - 7 के सूक्त 68 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 68/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - अश्विनौ छन्दः - निचृदार्चीत्रिष्टुप् स्वरः - धैवतः

    आ शु॑भ्रा यातमश्विना॒ स्वश्वा॒ गिरो॑ दस्रा जुजुषा॒णा यु॒वाको॑: । ह॒व्यानि॑ च॒ प्रति॑भृता वी॒तं न॑: ॥

    स्वर सहित पद पाठ

    आ । शु॒भ्रा॒ । या॒त॒म् । अ॒श्वि॒ना॒ । सु॒ऽअश्वा॑ । गिरः॑ । द॒स्रा॒ । जु॒जु॒षा॒णा । यु॒वाकोः॑ । ह॒व्यानि॑ । च॒ । प्रति॑ऽभृता । वी॒तम् । नाः॒ ॥


    स्वर रहित मन्त्र

    आ शुभ्रा यातमश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाको: । हव्यानि च प्रतिभृता वीतं न: ॥

    स्वर रहित पद पाठ

    आ । शुभ्रा । यातम् । अश्विना । सुऽअश्वा । गिरः । दस्रा । जुजुषाणा । युवाकोः । हव्यानि । च । प्रतिऽभृता । वीतम् । नाः ॥ ७.६८.१

    ऋग्वेद - मण्डल » 7; सूक्त » 68; मन्त्र » 1
    अष्टक » 5; अध्याय » 5; वर्ग » 14; मन्त्र » 1

    Meaning -
    O riders of noble steeds, Ashvins, youthful heroes of the human nation, illustrious warriors and marvellous achievers, listen to the voices of your friends and admirers, come, join us and enjoy the sweets and delicacies of our yajnic hospitality.

    इस भाष्य को एडिट करें
    Top