ऋग्वेद - मण्डल 7/ सूक्त 73/ मन्त्र 2
न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वन्द॑ते च । अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥
स्वर सहित पद पाठनि । ऊँ॒ इति॑ । प्रि॒यः । मनु॑षः । सा॒दि॒ । होता॑ । नास॑त्या । यः । यज॑ते । वन्द॑ते । च॒ । अ॒श्नी॒तम् । मध्वः॑ । अ॒श्वि॒नौ॒ । उ॒पा॒के । आ । वा॒म् । वो॒चे॒ । वि॒दथे॑षु । प्रय॑स्वान् ॥
स्वर रहित मन्त्र
न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च । अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥
स्वर रहित पद पाठनि । ऊँ इति । प्रियः । मनुषः । सादि । होता । नासत्या । यः । यजते । वन्दते । च । अश्नीतम् । मध्वः । अश्विनौ । उपाके । आ । वाम् । वोचे । विदथेषु । प्रयस्वान् ॥ ७.७३.२
ऋग्वेद - मण्डल » 7; सूक्त » 73; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 20; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 20; मन्त्र » 2
Meaning -
O light and love of life divine, Ashvins, harbingers of bliss, the person who joins the divine consciousness in concentration, worships the lord of bliss and surrenders his carnal self in communion, gets settled in the peace of samadhi. Come close into the heart, O light of divinity and radiations of super life, suffuse this spirit in the honey sweets of bliss, so says the yajamana in union to you in the sessions of yoga yajna.