Loading...
ऋग्वेद मण्डल - 8 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 35/ मन्त्र 24
    ऋषिः - श्यावाश्वः देवता - अश्विनौ छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    स्वाहा॑कृतस्य तृम्पतं सु॒तस्य॑ देवा॒वन्ध॑सः । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

    स्वर सहित पद पाठ

    स्वाहा॑ऽकृतस्य । तृ॒म्प॒त॒म् । सु॒तस्य॑ । दे॒वौ॒ । अन्ध॑सः । आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥


    स्वर रहित मन्त्र

    स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः । आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥

    स्वर रहित पद पाठ

    स्वाहाऽकृतस्य । तृम्पतम् । सुतस्य । देवौ । अन्धसः । आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥ ८.३५.२४

    ऋग्वेद - मण्डल » 8; सूक्त » 35; मन्त्र » 24
    अष्टक » 6; अध्याय » 3; वर्ग » 17; मन्त्र » 6

    Meaning -
    Ashvins, twin and complementary divinities of nature and humanity, come, drink of the soma offered with selfless homage and reverence to your satisfaction. Praying for protection and promotion I call upon you to come and bless the generous yajaka with the jewels of life.

    इस भाष्य को एडिट करें
    Top