साइडबार
ऋग्वेद - मण्डल 8/ सूक्त 57/ मन्त्र 2
ऋषिः - मेध्यः काण्वः
देवता - अश्विनौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
यु॒वां दे॒वास्त्रय॑ एकाद॒शास॑: स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् । अ॒स्माकं॑ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ॥
स्वर सहित पद पाठयु॒वाम् । दे॒वाः । त्रयः॑ । ए॒का॒द॒शासः॑ । स॒त्याः । स॒त्यस्य॑ । द॒दृ॒शे॒ । पु॒रस्ता॑त् । अ॒स्माक॑म् । य॒ज्ञम् । सव॑नम् । जु॒षा॒णा । पा॒तम् । सोम॑म् । अ॒श्वि॒ना॒ । दीद्य॑ग्नी॒ इति॒ दीदि॑ऽअग्नी ॥
स्वर रहित मन्त्र
युवां देवास्त्रय एकादशास: सत्याः सत्यस्य ददृशे पुरस्तात् । अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी ॥
स्वर रहित पद पाठयुवाम् । देवाः । त्रयः । एकादशासः । सत्याः । सत्यस्य । ददृशे । पुरस्तात् । अस्माकम् । यज्ञम् । सवनम् । जुषाणा । पातम् । सोमम् । अश्विना । दीद्यग्नी इति दीदिऽअग्नी ॥ ८.५७.२
ऋग्वेद - मण्डल » 8; सूक्त » 57; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 28; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 28; मन्त्र » 2
Meaning -
Ashvins, harbingers of the light of knowledge, thirty-three divinities, eternally true, have revealed to you the truth of their reality. Friendly and loving, brilliant as the light and fire of Agni, come to our yajna, taste, protect and promote the soma of our yajnic endeavour for further progress than before.