Loading...
ऋग्वेद मण्डल - 8 के सूक्त 78 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 78/ मन्त्र 2
    ऋषिः - कुरुसुतिः काण्वः देवता - इन्द्र: छन्दः - विराड्गायत्री स्वरः - षड्जः

    आ नो॑ भर॒ व्यञ्ज॑नं॒ गामश्व॑म॒भ्यञ्ज॑नम् । सचा॑ म॒ना हि॑र॒ण्यया॑ ॥

    स्वर सहित पद पाठ

    आ । नः॒ । भ॒र॒ । वि॒ऽअञ्ज॑नम् । गाम् । अश्व॑म् । अ॒भि॒ऽअञ्ज॑नम् । सचा॑ । म॒ना । हि॒र॒ण्यया॑ ॥


    स्वर रहित मन्त्र

    आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम् । सचा मना हिरण्यया ॥

    स्वर रहित पद पाठ

    आ । नः । भर । विऽअञ्जनम् । गाम् । अश्वम् । अभिऽअञ्जनम् । सचा । मना । हिरण्यया ॥ ८.७८.२

    ऋग्वेद - मण्डल » 8; सूक्त » 78; मन्त्र » 2
    अष्टक » 6; अध्याय » 5; वर्ग » 31; मन्त्र » 2

    Meaning -
    Bring us truth and beauty in manifestation, literature, culture and progress, and the ornaments of life, golden gracious for the peace of mind and joy of the heart.

    इस भाष्य को एडिट करें
    Top