ऋग्वेद - मण्डल 8/ सूक्त 78/ मन्त्र 2
ऋषिः - कुरुसुतिः काण्वः
देवता - इन्द्र:
छन्दः - विराड्गायत्री
स्वरः - षड्जः
आ नो॑ भर॒ व्यञ्ज॑नं॒ गामश्व॑म॒भ्यञ्ज॑नम् । सचा॑ म॒ना हि॑र॒ण्यया॑ ॥
स्वर सहित पद पाठआ । नः॒ । भ॒र॒ । वि॒ऽअञ्ज॑नम् । गाम् । अश्व॑म् । अ॒भि॒ऽअञ्ज॑नम् । सचा॑ । म॒ना । हि॒र॒ण्यया॑ ॥
स्वर रहित मन्त्र
आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम् । सचा मना हिरण्यया ॥
स्वर रहित पद पाठआ । नः । भर । विऽअञ्जनम् । गाम् । अश्वम् । अभिऽअञ्जनम् । सचा । मना । हिरण्यया ॥ ८.७८.२
ऋग्वेद - मण्डल » 8; सूक्त » 78; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 31; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 31; मन्त्र » 2
Meaning -
Bring us truth and beauty in manifestation, literature, culture and progress, and the ornaments of life, golden gracious for the peace of mind and joy of the heart.