ऋग्वेद - मण्डल 9/ सूक्त 101/ मन्त्र 16
अव्यो॒ वारे॑भिः पवते॒ सोमो॒ गव्ये॒ अधि॑ त्व॒चि । कनि॑क्रद॒द्वृषा॒ हरि॒रिन्द्र॑स्या॒भ्ये॑ति निष्कृ॒तम् ॥
स्वर सहित पद पाठअव्यः॑ । वारे॑भिः । प॒व॒ते॒ । सोमः॑ । गव्ये॑ । अधि॑ । त्व॒चि । कनि॑क्रदत् । वृषा॑ । हरिः । इन्द्र॑स्य । अ॒भि । ए॒ति॒ । निः॒ऽकृ॒तम् ॥
स्वर रहित मन्त्र
अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि । कनिक्रदद्वृषा हरिरिन्द्रस्याभ्येति निष्कृतम् ॥
स्वर रहित पद पाठअव्यः । वारेभिः । पवते । सोमः । गव्ये । अधि । त्वचि । कनिक्रदत् । वृषा । हरिः । इन्द्रस्य । अभि । एति । निःऽकृतम् ॥ ९.१०१.१६
ऋग्वेद - मण्डल » 9; सूक्त » 101; मन्त्र » 16
अष्टक » 7; अध्याय » 5; वर्ग » 3; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 3; मन्त्र » 6
Meaning -
Soma, omnipresent protector, abides with the souls of its choice discipline, vibrating in the heart core across the fluctuations of mind and senses. Loud and bold and voluble, thus, the generous potent saviour spirit blesses the original nature of the soul in its innate purity.