Loading...
ऋग्वेद मण्डल - 9 के सूक्त 101 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 101/ मन्त्र 2
    ऋषिः - अन्धीगुः श्यावाश्विः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    यो धार॑या पाव॒कया॑ परिप्र॒स्यन्द॑ते सु॒तः । इन्दु॒रश्वो॒ न कृत्व्य॑: ॥

    स्वर सहित पद पाठ

    यः । धार॑या । पा॒व॒कया॑ । प॒रि॒ऽप्र॒स्यन्द॑ते । सु॒तः । इन्दुः॑ । अश्वः॑ । न । कृत्व्यः॑ ॥


    स्वर रहित मन्त्र

    यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्व्य: ॥

    स्वर रहित पद पाठ

    यः । धारया । पावकया । परिऽप्रस्यन्दते । सुतः । इन्दुः । अश्वः । न । कृत्व्यः ॥ ९.१०१.२

    ऋग्वेद - मण्डल » 9; सूक्त » 101; मन्त्र » 2
    अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 2
    Top