ऋग्वेद - मण्डल 9/ सूक्त 66/ मन्त्र 1
ऋषिः - शतं वैखानसाः
देवता - पवमानः सोमः
छन्दः - पादनिचृद्गायत्री
स्वरः - षड्जः
पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ । सखा॒ सखि॑भ्य॒ ईड्य॑: ॥
स्वर सहित पद पाठपव॑स्व । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒भि । विश्वा॑नि । काव्या॑ । सखा॑ । सखि॑ऽभ्यः । ईड्यः॑ ॥
स्वर रहित मन्त्र
पवस्व विश्वचर्षणेऽभि विश्वानि काव्या । सखा सखिभ्य ईड्य: ॥
स्वर रहित पद पाठपवस्व । विश्वऽचर्षणे । अभि । विश्वानि । काव्या । सखा । सखिऽभ्यः । ईड्यः ॥ ९.६६.१
ऋग्वेद - मण्डल » 9; सूक्त » 66; मन्त्र » 1
अष्टक » 7; अध्याय » 2; वर्ग » 7; मन्त्र » 1
अष्टक » 7; अध्याय » 2; वर्ग » 7; मन्त्र » 1
Meaning -
Omniscient Soma, all watching wakeful guardian of humanity, adorable friend of friends as all poets and poetry of the world declare, flow, purify and sanctify our heart and soul.