ऋग्वेद - मण्डल 9/ सूक्त 70/ मन्त्र 10
ऋषिः - रेनुर्वैश्वामित्रः
देवता - पवमानः सोमः
छन्दः - निचृज्जगती
स्वरः - निषादः
हि॒तो न सप्ति॑र॒भि वाज॑म॒र्षेन्द्र॑स्येन्दो ज॒ठर॒मा प॑वस्व । ना॒वा न सिन्धु॒मति॑ पर्षि वि॒द्वाञ्छूरो॒ न युध्य॒न्नव॑ नो नि॒दः स्प॑: ॥
स्वर सहित पद पाठहि॒तः । न । सप्तिः॑ । अ॒भि । वाज॑म् । अ॒र्ष॒ । न्द्र॑स्य । इ॒न्दो॒ इति॑ । ज॒ठर॑म् । आ । प॒व॒स्व॒ । ना॒वा । न । सिन्धु॑म् । अति॑ । प॒र्षि॒ । वि॒द्वान् । शूरः॑ । न । युध्य॑न् । अव॑ । नः॒ । नि॒दः । स्प॒रिति॑ स्पः॑ ॥
स्वर रहित मन्त्र
हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व । नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निदः स्प: ॥
स्वर रहित पद पाठहितः । न । सप्तिः । अभि । वाजम् । अर्ष । न्द्रस्य । इन्दो इति । जठरम् । आ । पवस्व । नावा । न । सिन्धुम् । अति । पर्षि । विद्वान् । शूरः । न । युध्यन् । अव । नः । निदः । स्परिति स्पः ॥ ९.७०.१०
ऋग्वेद - मण्डल » 9; सूक्त » 70; मन्त्र » 10
अष्टक » 7; अध्याय » 2; वर्ग » 24; मन्त्र » 5
अष्टक » 7; अध्याय » 2; वर्ग » 24; मन्त्र » 5
Meaning -
Like a war horse directed to the field of battle, come Indu, Soma spirit of peace, power and joyous action, flow, enter and purify the spirit of Indra, man of action and the social order. Like the mariner crossing the sea by boat, advance, O scholar and warrior, fighting on. Protect us, destroy the scandal mongers and take us across the sea of life.