Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 16
    ऋषिः - कुत्स ऋषिः देवता - रुद्रो देवता छन्दः - निचृदार्षी जगती स्वरः - निषादः
    8

    मा न॑स्तो॒के तन॑ये॒ मा न॒ऽआयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ऽअश्वे॑षु रीरिषः। मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्तः॒ सद॒मित् त्वा॑ हवामहे॥१६॥

    स्वर सहित पद पाठ

    मा। नः॒। तो॒के। तन॑ये। मा। नः॒। आयु॑षि। मा। नः॒। गोषु॑। मा। नः॒। अश्वे॑षु। री॒रिष॒ इति॑ रीरिषः। मा। नः॒। वी॒रान्। रु॒द्र॒। भा॒मिनः॑। व॒धीः॒। ह॒विष्म॑न्तः। सद॑म्। इत्। त्वा॒। ह॒वा॒म॒हे॒ ॥१६ ॥


    स्वर रहित मन्त्र

    मा नस्तोके तनये मा नऽआयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । मा नो वीरान्रुद्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥


    स्वर रहित पद पाठ

    मा। नः। तोके। तनये। मा। नः। आयुषि। मा। नः। गोषु। मा। नः। अश्वेषु। रीरिष इति रीरिषः। मा। नः। वीरान्। रुद्र। भामिनः। वधीः। हविष्मन्तः। सदम्। इत्। त्वा। हवामहे॥१६॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 16
    Acknowledgment

    अन्वयः - हे रुद्र सेनेश! त्वं नस्तोके मा रीरिषो नस्तनये मा रीरिषो न आयुषि मा रीरिषो नो गोषु मा रीरिषो नोऽश्वेषु मा रीरिषः नो भामिनो वीरान् मा वधीरतो हविष्मन्तो वयं सदं त्वेद्धवामहे॥१६॥

    पदार्थः -
    (मा) (नः) अस्माकम् (तोके) सद्यो जातेऽपत्ये (तनये) पञ्चमाद् वर्षादूर्ध्वं वयः प्राप्ते (मा) (नः) अस्माकम् (आयुषि) वयसि (मा) (नः) अस्माकम् (गोषु) गोजाव्यादिषु (मा) (नः) (अश्वेषु) तुरङ्गहस्त्युष्ट्रादिषु (रीरिषः) हिंसको भवेः (मा) (नः) (वीरान्) शूरान् (रुद्र) (भामिनः) क्रुद्धान् (वधीः) (हविष्मन्तः) बहूनि हवींषि दातुमादातुं योग्यानि वस्तूनि विद्यन्ते येषां ते (सदम्) यो न्याये सीदति तम् (इत्) एव (त्वा) त्वाम् (हवामहे) स्वीकुर्महे॥१६॥

    भावार्थः - राजपुरुषैः कस्यापि प्रजास्थस्य वा बालकुमारगवाश्वादिवीरहत्या नैव कार्या, न बाल्यावस्थायां विवाहेन व्यभिचारेण चायुर्हिंसनीयम्। गवादिपशूनां दुग्धादिप्रदानेन सर्वोपकारकत्वात् सदैवैतेषां वृद्धि कार्या॥१६॥

    इस भाष्य को एडिट करें
    Top