Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 32
    ऋषिः - देवा ऋषयः देवता - अन्नवान् विद्वान् देवता छन्दः - निचृदार्ष्यनुस्टुप् स्वरः - गान्धारः
    5

    वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वतः॑। वाजो॑ नो॒ विश्वै॑र्दे॒वैर्धन॑सातावि॒हाव॑तु॥३२॥

    स्वर सहित पद पाठ

    वाजः॑। नः॒। स॒प्त। प्र॒दिशः॒। इति॑ प्र॒दिशः॑। चत॑स्रः। वा॒। प॒रा॒वत॒ इति॑ परा॒ऽवतः॑। वाजः॑। नः॒। विश्वैः॑। दे॒वैः। धन॑साता॒विति॒ धन॑ऽसातौ। इ॒ह। अ॒व॒तु॒ ॥३२ ॥


    स्वर रहित मन्त्र

    वाजो नः सप्त प्रदिशश्चतस्रो वा परावतः । वाजो नो विश्वैर्देवैर्धनसाताविहावतु ॥


    स्वर रहित पद पाठ

    वाजः। नः। सप्त। प्रदिशः। इति प्रदिशः। चतस्रः। वा। परावत इति पराऽवतः। वाजः। नः। विश्वैः। देवैः। धनसाताविति धनऽसातौ। इह। अवतु॥३२॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 32
    Acknowledgment

    Meaning -
    May our strength fill the seven regions and the four distant quarters. In this world may our knowledge of religious lore guard us with all the learned persons in the acquisition of wealth.

    इस भाष्य को एडिट करें
    Top