Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 18
    ऋषिः - हैमवर्चिर्ऋषिः देवता - गृहपतिर्देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    8

    ह॒वि॒र्धानं॒ यद॒श्विनाग्नी॑ध्रं॒ यत्सर॑स्वती। इन्द्रा॑यै॒न्द्रꣳसद॑स्कृ॒तं प॑त्नी॒शालं॒ गार्ह॑पत्यः॥१८॥

    स्वर सहित पद पाठ

    ह॒वि॒र्धान॒मिति॑ हविः॒ऽधान॑म्। यत्। अ॒श्विना॑। आग्नी॑ध्रम्। यत्। सर॑स्वती। इन्द्रा॑य। ऐ॒न्द्रम्। सदः॑। कृ॒तम्। प॒त्नी॒शाल॒मिति॑ पत्नी॒ऽशाल॑म्। गार्ह॑पत्य॒ इति॒ गार्ह॑ऽपत्यः ॥१८ ॥


    स्वर रहित मन्त्र

    हविर्धानँयदश्विनाग्नीध्रँयत्सरस्वती । इन्द्रायैन्द्रँ सदस्कृतम्पत्नीशालङ्गार्हपत्यः ॥


    स्वर रहित पद पाठ

    हविर्धानमिति हविःऽधानम्। यत्। अश्विना। आग्नीध्रम्। यत्। सरस्वती। इन्द्राय। ऐन्द्रम्। सदः। कृतम्। पत्नीशालमिति पत्नीऽशालम्। गार्हपत्य इति गार्हऽपत्यः॥१८॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 18
    Acknowledgment

    Meaning -
    O householders, just as a learned man and woman collect materials for the yajna; a learned lady takes shelter with the priest, and the learned construct a house for the majestic husband to dwell in and impart happiness ; this all is a householders duty ; which ye also should perform.

    इस भाष्य को एडिट करें
    Top