Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 19
    ऋषिः - हैमवर्चिर्ऋषिः देवता - यज्ञो देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    4

    प्रै॒षेभिः॑ प्रै॒षाना॑प्नोत्या॒प्रीभि॑रा॒प्रीर्य॒ज्ञस्य॑। प्र॒या॒जेभि॑रनुया॒जान् व॑षट्का॒रेभि॒राहु॑तीः॥१९॥

    स्वर सहित पद पाठ

    प्रै॒षेभि॒रिति॑ प्रऽए॒षेभिः॑। प्रै॒षानिति॑ प्रऽए॒षान्। आ॒प्नो॒ति॒। आ॒प्रीभि॒रित्या॒ऽप्रीभिः॑। आ॒प्रीरित्या॒ऽप्रीः। य॒ज्ञस्य॑। प्र॒या॒जेभि॒रिति॑ प्रया॒जेभिः॑। अ॒नु॒या॒जानित्य॑नुऽया॒जान्। व॒ष॒ट्का॒रेभि॒रिति॑ वषट्ऽका॒रेभिः॑। आहु॑ती॒रित्याहु॑तीः ॥१९ ॥


    स्वर रहित मन्त्र

    प्रैषेभिः प्रैषानाप्नोत्याप्रीभिराप्रीर्यज्ञस्य । प्रयाजेभिरनुयाजान्वषट्कारेभिराहुतीः ॥


    स्वर रहित पद पाठ

    प्रैषेभिरिति प्रऽएषेभिः। प्रैषानिति प्रऽएषान्। आप्नोति। आप्रीभिरित्याऽप्रीभिः। आप्रीरित्याऽप्रीः। यज्ञस्य। प्रयाजेभिरिति प्रयाजेभिः। अनुयाजानित्यनुऽयाजान्। वषट्कारेभिरिति वषट्ऽकारेभिः। आहुतीरित्याहुतीः॥१९॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 19
    Acknowledgment

    Meaning -
    He gets happiness, who has got servants to obey orders, maidservants of pleasing manners, who perform their duty gracefully, necessary materials for the performance of yajna, and oblations to be put into the fire by sacrificial practices.

    इस भाष्य को एडिट करें
    Top