Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 6/ मन्त्र 12
    ऋषिः - मेधातिथिर्ऋषिः देवता - विद्वांसो देवता छन्दः - भूरिक् प्राजापत्या अनुष्टुप्,साम्नी उष्णिक्, स्वरः - गान्धारः
    8

    माहि॑र्भू॒र्मा पृदा॑कु॒र्नम॑स्तऽआतानान॒र्वा प्रेहि॑। घृ॒तस्य॑ कु॒ल्याऽउप॑ऽऋ॒तस्य॒ पथ्या॒ऽअनु॑॥१२॥

    स्वर सहित पद पाठ

    मा। अहिः॑। भूः॒। मा। पृदा॑कुः। नमः॑। ते॒। आ॒ता॒नेतेत्या॑ऽतान। अ॒न॒र्वा। प्र। इ॒हि॒। घृ॒तस्य॑। कु॒ल्याः। उप॑। ऋ॒तस्य॑। पथ्याः॑। अनु॑ ॥१२॥


    स्वर रहित मन्त्र

    माहिर्भूर्मा पृदाकुर्नमस्तऽआतानानर्वा प्रेहि । घृतस्य कुल्याऽउप ऋतस्य पथ्याऽअनु ॥


    स्वर रहित पद पाठ

    मा। अहिः। भूः। मा। पृदाकुः। नमः। ते। आतानेतेत्याऽतान। अनर्वा। प्र। इहि। घृतस्य। कुल्याः। उप। ऋतस्य। पथ्याः। अनु॥१२॥

    यजुर्वेद - अध्याय » 6; मन्त्र » 12
    Acknowledgment

    Meaning -
    O learned person, the diffuser of delight, behave not crookedly like a serpent, or proudly like a fool, or ferociously like a tiger. Food is ready for thee everywhere. Tread on the paths of truth and rectitude, just as shelter less persons without any conveyance feel happy when they teach a stream of water.

    इस भाष्य को एडिट करें
    Top