Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 24
    ऋषिः - भरद्वाज ऋषिः देवता - विश्वेदेवा देवताः छन्दः - आर्षी त्रिष्टुप् स्वरः - धैवतः
    4

    मू॒र्द्धानं॑ दि॒वोऽअ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒तऽआ जा॒तम॒ग्निम्। क॒विꣳ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः॥२४॥

    स्वर सहित पद पाठ

    मू॒र्द्धान॑म्। दि॒वः। अ॒र॒तिम्। पृ॒थि॒व्याः। वै॒श्वा॒न॒रम्। ऋ॒ते। आ। जा॒तम्। अ॒ग्निम्। क॒विम्। स॒म्राज॒मिति॑ स॒म्ऽराज॑म्। अति॑थिम्। जना॑नाम्। आ॒सन्। आ। पात्र॑म्। ज॒न॒य॒न्त॒। दे॒वाः ॥२४॥


    स्वर रहित मन्त्र

    मूर्धानन्दिवोऽअरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविँ सम्राजमतिथिञ्जनानामासन्ना पात्रञ्जनयन्त देवाः ॥


    स्वर रहित पद पाठ

    मूर्द्धानम्। दिवः। अरतिम्। पृथिव्याः। वैश्वानरम्। ऋते। आ। जातम्। अग्निम्। कविम्। सम्राजमिति सम्ऽराजम्। अतिथिम्। जनानाम्। आसन्। आ। पात्रम्। जनयन्त। देवाः॥२४॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 24
    Acknowledgment

    Meaning -
    Just as masters of the science of archery, who arc at the top of the learned, like the sun that stands highest in the atmosphere, know the qualities of ores inside the earth, are well known for their good behaviour in the path of righteousness, afford delight to all, and are respected by all like a guest, protect mechanical arts through their selfless life, establish the qualities of lustrous fire as a king establishes the greatness of his country in the world, so should all do.

    इस भाष्य को एडिट करें
    Top