Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 29
    ऋषिः - मेधातिथिर्ऋषिः देवता - बृहस्पतिर्देवता छन्दः - गायत्री, स्वरः - षड्जः
    3

    यो रे॒वान् योऽअ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्द्ध॑नः। स नः॑ सिषक्तु॒ यस्तु॒रः॥२९॥

    स्वर सहित पद पाठ

    यः। रे॒वान्। यः। अ॒मी॒व॒हेत्य॑मीऽव॒हा। व॒सु॒विदिति॑ वसु॒ऽवित्। पु॒ष्टि॒वर्द्ध॑न॒ इति॑ पुष्टि॒ऽवर्द्ध॑नः। सः। नः॒। सि॒ष॒क्त्विति सिषक्तुः। यः। तु॒रः ॥२९॥


    स्वर रहित मन्त्र

    यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः ॥


    स्वर रहित पद पाठ

    यः। रेवान्। यः। अमीवहेत्यमीऽवहा। वसुविदिति वसुऽवित्। पुष्टिवर्द्धन इति पुष्टिऽवर्द्धनः। सः। नः। सिषक्त्विति सिषक्तुः। यः। तुरः॥२९॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 29
    Acknowledgment

    Meaning -
    May He who is Lord of wealth and knowledge, who destroys pain, grief and disease, who is the knower of all the good things of the world, who gives all physical and spiritual strength, who is keen and instant in doing and having things done, may He bless us with all virtues and good actions.

    इस भाष्य को एडिट करें
    Top