Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1202
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

नि꣡त्य꣢स्तोत्रो꣣ व꣢न꣣स्प꣡ति꣢र्धे꣣ना꣢म꣣न्तः꣡ स꣢ब꣣र्दु꣡घा꣢म् । हि꣣न्वानो꣡ मानु꣢꣯षा यु꣣जा꣢ ॥१२०२॥

स्वर सहित पद पाठ

नि꣡त्य꣢꣯स्तोत्रः । नि꣡त्य꣢꣯ । स्तो꣣त्रः । व꣢न꣣स्प꣡तिः꣢ । धे꣣ना꣢म् । अ꣣न्त꣡रिति꣢ । स꣣बर्दु꣡घा꣢म् । स꣣बः । दु꣡घा꣢꣯म् । हि꣡न्वानः꣢ । मा꣡नु꣢꣯षा । यु꣣जा꣢ ॥१२०२॥


स्वर रहित मन्त्र

नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघाम् । हिन्वानो मानुषा युजा ॥१२०२॥


स्वर रहित पद पाठ

नित्यस्तोत्रः । नित्य । स्तोत्रः । वनस्पतिः । धेनाम् । अन्तरिति । सबर्दुघाम् । सबः । दुघाम् । हिन्वानः । मानुषा । युजा ॥१२०२॥

सामवेद - मन्त्र संख्या : 1202
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 7
Acknowledgment

पदार्थ -
(नित्यस्तोत्रः) नित्य स्तुति योग्य (वनस्पतिः) वरन सम्भजन स्तुति स्तवन करने वाले उपासकों का पालक—रक्षक शान्तस्वरूप परमात्मा९ (सबर्दुघां धेनाम्) सर्व—सब कामनाओं को दूहने वाली१० या सबेर्—संवरणीय वस्तुओं को दूहने वाली वाणी—वेदवाणी को११ (युजा मानुषा-अन्तः) तेरे अन्दर युक्त हुए मनुष्यों में श्रेष्ठ मनुष्यों—ऋषियों के अन्दर१२ (हिन्वानः) प्रेरणा करता हुआ साक्षात् होता है॥७॥

विशेष - <br>

इस भाष्य को एडिट करें
Top