Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1612
ऋषिः - पर्वतनारदौ देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
2

स꣡ नो꣢ हरीणां पत꣣ इ꣡न्दो꣢ दे꣣व꣡प्स꣢रस्तमः । स꣡खे꣢व꣣ स꣢ख्ये꣣ न꣡र्यो꣢ रु꣣चे꣡ भ꣢व ॥१६१२॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । हरीणाम् । पते । इ꣡न्दो꣢꣯ । दे꣣व꣡प्स꣢रस्तमः । दे꣣व꣢ । प्स꣣रस्तमः । स꣡खा꣢꣯ । स । खा꣣ । इव । स꣡ख्ये꣢꣯ । स । ख्ये꣣ । न꣡र्यः꣢꣯ । रु꣣चे꣢ । भ꣣व ॥१६१२॥


स्वर रहित मन्त्र

स नो हरीणां पत इन्दो देवप्सरस्तमः । सखेव सख्ये नर्यो रुचे भव ॥१६१२॥


स्वर रहित पद पाठ

सः । नः । हरीणाम् । पते । इन्दो । देवप्सरस्तमः । देव । प्सरस्तमः । सखा । स । खा । इव । सख्ये । स । ख्ये । नर्यः । रुचे । भव ॥१६१२॥

सामवेद - मन्त्र संख्या : 1612
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थ -
(इन्दो) हे आनन्दरसपूर्ण सोम—शान्तस्वरूप परमात्मन्! (सः) वह तू (देवप्सरस्तमः) मुमुक्षुओं का अत्यन्त दर्शनीयरूप१ (नः-हरीणां पते) हम उपासकजनों२ के पालक! (सख्ये सखा-इव) मित्र के लिये मित्र के समान (नर्यः-रुचे भव) हम मुमुक्षुओं का३ हितकर तू अमृतत्व के लिये हो॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top