Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 250
ऋषिः - मेधातिथिर्मेध्यातिथिर्वा काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
3

इ꣣मा꣡ उ꣢ त्वा पुरूवसो꣣ गि꣡रो꣢ वर्धन्तु꣣ या꣡ मम꣢꣯ । पा꣣वक꣡व꣢र्णाः꣣ शु꣡च꣢यो विप꣣श्चि꣢तो꣣ऽभि꣡ स्तोमै꣢꣯रनूषत ॥२५०॥

स्वर सहित पद पाठ

इ꣣माः꣢ । उ꣣ । त्वा । पुरूवसो । पुरु । वसो । गि꣡रः꣢꣯ । व꣣र्धन्तु । याः꣢ । म꣡म꣢꣯ । पा꣣वक꣡व꣢र्णाः । पा꣣वक꣢ । व꣣र्णाः । शु꣡च꣢꣯यः । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । अ꣣भि꣢ । स्तो꣡मैः꣢꣯ । अ꣣नूषत ॥२५०॥


स्वर रहित मन्त्र

इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥२५०॥


स्वर रहित पद पाठ

इमाः । उ । त्वा । पुरूवसो । पुरु । वसो । गिरः । वर्धन्तु । याः । मम । पावकवर्णाः । पावक । वर्णाः । शुचयः । विपश्चितः । विपः । चितः । अभि । स्तोमैः । अनूषत ॥२५०॥

सामवेद - मन्त्र संख्या : 250
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment

पदार्थ -
(पुरूवसो) हे बहुत गुण रूप से हमारे अन्दर वसने तथा अपने अन्दर वसाने वाले परमात्मन्! (याः-इमाः-उ गिरः) जो ये प्रस्तुत स्तुतियाँ “स्तुतयो गिरः” [निरु॰ १.११] (त्वा) तेरे प्रति समर्पित हैं वे (मम वर्धन्तु) ‘अस्मान्’ “विभक्तिवचनव्यत्ययः” [निरु॰ १.११] अतः सहयोगी (पावकवर्णाः) अग्निवर्ण वाले तेजस्वी (शुचयः) पवित्र (विपश्चितः) मेधावी उपासको! “विपश्चितः—मेधाविनः” [निघं॰ ३.१५] (स्तोमैः) स्तुति समूहों से (अभ्यनूषत) पुनः पुनः स्तुत करो—परमात्मा की स्तुति करो।

भावार्थ - परमात्मन्! ये स्तुतियाँ जो तेरे प्रति समर्पित की जा रही है हमें बढ़ावें ऊँचे स्तर पर ले जावें—ले जाती हैं अतः मेरे साथी तेजस्वी पवित्र मेधावी उपासको! तुम उसकी स्तुति करो॥८॥

विशेष - ऋषिः—मेधातिथिः—(पवित्र गुणों में अतन गमन प्रवेश करने वाला उपासक)॥<br>

इस भाष्य को एडिट करें
Top