Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 477
ऋषिः - श्यावाश्वः आत्रेयः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
2

प्र꣡ सोमा꣢꣯सो मद꣣च्यु꣢तः꣣ श्र꣡व꣢से नो म꣣घो꣡ना꣢म् । सु꣣ता꣢ वि꣣द꣡थे꣢ अक्रमुः ॥४७७॥

स्वर सहित पद पाठ

प्र꣢ । सो꣡मा꣢꣯सः । म꣣दच्यु꣡तः꣢ । म꣣द । च्यु꣡तः꣢꣯ । श्र꣡व꣢꣯से । नः꣣ । मघो꣡ना꣢म् । सु꣣ताः꣢ । वि꣣द꣡थे꣢ । अ꣣क्रमुः ॥४७७॥


स्वर रहित मन्त्र

प्र सोमासो मदच्युतः श्रवसे नो मघोनाम् । सुता विदथे अक्रमुः ॥४७७॥


स्वर रहित पद पाठ

प्र । सोमासः । मदच्युतः । मद । च्युतः । श्रवसे । नः । मघोनाम् । सुताः । विदथे । अक्रमुः ॥४७७॥

सामवेद - मन्त्र संख्या : 477
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment

पदार्थ -
(मदच्युतः) हर्ष चुवाने—वर्षाने वाला (सुताः) उपासित (सोमासः) शान्त आनन्दस्वरूप परमात्मा ‘बहुवचनमादरार्थम्’ (नः-मघोनाम्) हम अध्यात्मयज्ञ वाले उपासकों के “यज्ञेन मघवान् भवति” [तै॰ सं॰ ४.४.८.१] (श्रवसे) श्रवणीय यश के लिये जीवन्मुक्तप्रसिद्ध के लिये “श्रवः श्रवणीयं यशः” [निरु॰ ११.९] (विदथे प्राक्रमुः) आनन्दानुभव स्थान—मोक्ष—में प्राप्त कराते हैं।

भावार्थ - उपासित हुआ—ध्याया हुआ आनन्दवर्षक परमात्मा हम अध्यात्मयज्ञ करने वाले उपासकों के श्रवणीय यश प्रसिद्धि को मुक्त हो आनन्दानुभव स्थान मोक्ष में प्राप्त कराता है॥१॥

विशेष - ऋषिः—श्यावाश्वः (निर्मल इन्द्रिय घोड़ों वाला उपासक)॥<br>

इस भाष्य को एडिट करें
Top