Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 59
ऋषिः - कण्वो घौरः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
3

प्र꣡ वो꣢ य꣣ह्वं꣡ पु꣢रू꣣णां꣢ वि꣣शां꣡ दे꣢वय꣣ती꣡ना꣢म् । अ꣣ग्नि꣢ꣳ सू꣣क्ते꣢भि꣣र्व꣡चो꣢भिर्वृणीमहे꣣ य꣢꣫ꣳसमिद꣣न्य꣢ इ꣣न्ध꣡ते꣢ ॥५९॥

स्वर सहित पद पाठ

प्र꣢ । वः꣣ । यह्व꣢म् । पु꣣रूणा꣢म् । वि꣣शा꣢म् । दे꣣वयती꣡ना꣢म् । अ꣣ग्नि꣢म् । सू꣣क्ते꣢भिः꣣ । सु꣣ । उक्थे꣡भिः꣢ । व꣡चो꣢꣯भिः । वृ꣣णीमहे । य꣢म् । सम् । इत् । अ꣣न्ये꣢ । अ꣣न् । ये꣢ । इ꣣न्ध꣡ते꣢ ॥५९॥


स्वर रहित मन्त्र

प्र वो यह्वं पुरूणां विशां देवयतीनाम् । अग्निꣳ सूक्तेभिर्वचोभिर्वृणीमहे यꣳसमिदन्य इन्धते ॥५९॥


स्वर रहित पद पाठ

प्र । वः । यह्वम् । पुरूणाम् । विशाम् । देवयतीनाम् । अग्निम् । सूक्तेभिः । सु । उक्थेभिः । वचोभिः । वृणीमहे । यम् । सम् । इत् । अन्ये । अन् । ये । इन्धते ॥५९॥

सामवेद - मन्त्र संख्या : 59
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment

पदार्थ -
(पुरूणां देवयतीनां विशाम्) बहुत “पुरु बहुनाम” [निघं॰ ३.१] तुझ अपने इष्टदेव परमात्मा को चाहने वाले उपासकजनों के “विशः-मनुष्यनाम” [निघं॰ २.३] (वः-अग्निम्) ‘वः-त्वाम्’-वचन-व्यत्ययः’ तुझ अग्रणायक को (सूक्तेभिः-वचोभिः) उत्तम कथन किए मन्त्रवचनों—स्तवनों द्वारा (वृणीमहे) हम सम्यक् भजें “वृङ् सम्भक्तौ” [क्र्यादि॰] (यम्-अन्ये-इत् समिन्धते) जैसे अन्य कर्मकाण्डीजन निरन्तर सन्दीपन करते हैं “अत्र लुप्तोमानोपमावाचकालङ्कारः”।

भावार्थ - जैसे भौतिक अग्नि को कर्मकाण्डीजन यज्ञ सदन में सन्दीपन करते हैं वैसे परमात्मदेव को चाहने वाले मनुष्यों में विरले परमात्मा को अपने हृदय सदन में विविध मन्त्र स्तवनों से निरन्तर अपनाना चाहें॥५॥

विशेष - ऋषिः—काण्वः (मेधावी से सम्बद्ध उपासक)॥<br>

इस भाष्य को एडिट करें
Top