यजुर्वेद - अध्याय 1/ मन्त्र 28
ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः
देवता - यज्ञो देवता
छन्दः - विराट् ब्राह्मी पङ्क्ति,
स्वरः - पञ्चमः
4
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन्नुदा॒दाय॑ पृथि॒वीं जी॒वदा॑नुम्। यामैर॑यँश्च॒न्द्रम॑सि स्व॒धाभि॒स्तामु॒ धीरा॑सोऽअनु॒दिश्य॑ यजन्ते।
स्वर सहित पद पाठपु॒रा। क्रूरस्य॑। वि॒सृप॒ इति वि॒ऽसृपः॑। वि॒र॒प्शि॒न्निति॑ विऽरप्शिन्। उ॒दा॒दायेत्यु॑त्ऽआ॒दाय॑। पृ॒थि॒वीम्। जी॒वदा॑नु॒मिति॑ जी॒वऽदा॑नुम्। याम्। ऐर॑यन्। च॒न्द्रम॑सि। स्व॒धाभिः॑। ताम्। ऊँ॒ इत्यूँ॑। धीरा॑सः। अ॒नु॒दिश्येत्य॑नु॒ऽदिश्य॑। य॒ज॒न्ते॒। प्रोक्ष॑णी॒रिति॑ प्र॒ऽउक्ष॑णीः। आ। सा॒द॒य॒। द्वि॒ष॒तः। व॒धः अ॒सि॒ ॥२८॥
स्वर रहित मन्त्र
पुरा क्रूरस्य विसृपो विरप्शिन्नुदादाय पृथिवीञ्जीवदानुम् । यामैरयँश्चन्द्रमसि स्वधाभिस्तामु धीरासोऽअनुदिश्य यजन्ते । प्रोक्षणीरा सादय द्विषतो बधो सि ॥
स्वर रहित पद पाठ
पुरा। क्रूरस्य। विसृप इति विऽसृपः। विरप्शिन्निति विऽरप्शिन्। उदादायेत्युत्ऽआदाय। पृथिवीम्। जीवदानुमिति जीवऽदानुम्। याम्। ऐरयन्। चन्द्रमसि। स्वधाभिः। ताम्। ऊँ इत्यूँ। धीरासः। अनुदिश्येत्यनुऽदिश्य। यजन्ते। प्रोक्षणीरिति प्रऽउक्षणीः। आ। सादय। द्विषतः। वधः असि॥२८॥
विषयः - ते दोषाः कथं निवारणीयास्तत्र मनुष्यैः पुनः किं करणीयमित्युपदिश्यते ॥
सपदार्थान्वयः -
हे विरप्शिन् !=जगदीश्वर महागुणविशिष्टेश्वर भवतैव या पृथिवी स्वधाभि अन्नैः सह वर्त्तमानो युक्ता जीवदानुं या जीवेभ्यो जीवनार्थं वस्तु ददाति तां पृथिवी विस्तृतप्रजायुक्ता उदादाय ऊर्ध्वं समन्ताद् गृहीत्वा चन्द्रमसि चन्द्रलोकसमीपे स्थापिता तस्माद् धीरासः मेधाविनः ताम्=इमाम् एतल्लक्षणां पृथिवीं विस्तृतप्रजायुक्तां प्राप्य भवन्तमनुद्दिश्य प्राप्तुं=शोधयितुमनुलक्ष्य सेनां शस्त्राण्युदादाय ऊर्ध्वं समन्ताद् गृहीत्वा विसृपः योद्धृभिर्विविधं यत्सृप्यते तस्य क्रूरस्य कृन्तन्त्यङ्गानि यस्मिन् तस्य युद्धस्य मध्ये शत्रून् जित्वा राज्यमैरयन्=प्राप्नुवन्ति राज्याय प्राप्नुवन्ति ।
यथा चैवं कृत्वा धीरासो मेधाविनो [यजन्ते] पूजयन्ति=सङ्गतिं कुर्वते, पुरा पुरस्तात् (प्रोक्षणीः) प्रकृष्टतया सिञ्चन्ति याभिः क्रियाभिः पात्रैर्वा ता: चासादितवन्तस्तथैव हे विरप्शिन् ! महैश्वर्यमिच्छुक मनुष्य ! त्वमपि उ=इति वितर्के सवितर्कं तां प्राप्येश्वरं यज, प्रोक्षणीः प्रकृष्टतया सिञ्चन्ति याभिः क्रियाभिः पात्रैर्वा ताः च असादय समन्तात्स्थापय, यथा च द्विषतः शत्रोः वधो हननम् असि=भवेत, तथा कृत्वा [चन्द्रमसि] आनन्दे अहलादे वा नित्यं प्रवर्त्तस्व ॥ १। २८ ॥
पदार्थः -
(पुरा) पुरस्तात् (क्रूरस्य) कृन्तन्त्यंगानि यस्मिन् तस्य युद्धस्य । कृतेश्छः क्रू च॥ उ० २ । २१ ॥ अनेन कृन्ततेरक् प्रत्ययः । क्रू इत्यादेश्च (विसृपः) योद्धभिविविधं यत्सृप्यते तस्य । सृपितृदो. कसुन् ॥ ० ३ । ४ । १७ ॥ अनेन भावलक्षणे सुविधातोः कसुन् (विरप्शिन्) महागुणविशिष्टेश्वर वा महैश्वर्यमिच्छुक मनुष्य । विरप्शीति महन्नामसु पठितम् ॥ निघं० ३ । ३ ॥ (उदादाय) ऊर्ध्वं समन्ताद् गृहीत्वा (पृथिवीम्) विस्तृतप्रजायुक्ताम् (जीवदानुम् ) या जीवेभ्यो जीवनार्थं वस्तु ददाति ताम् (याम्) पृथिवीम् (ऐरयन्) राज्याय प्राप्नुवन्ति । अत्र लडर्थे लङ् (चन्द्रमसि) चन्द्रलोकसमीप आह्लादे वा (स्वधाभिः) अन्नैः सह वर्तमानाम् । स्वधेत्यन्ननामसु पठितम् ॥ निघ २ । ७ ॥ (ताम् ) एतल्लक्षणाम् (उ) वितर्के (धीरासः) मेधाविनः । धीर इति मेधाविनामसु पठितम् ॥ निघं॰ । ३ । १५॥ (अनुदिश्य) प्राप्तु शोधयितुमनुलक्ष्य (यजन्ते) पूजयन्ति=संगति कुर्वते (प्रोक्षणी:) प्रकृष्टतया सिञ्चन्ति याभिः क्रियाभिः पात्रैर्वा ताः (प्रा) समन्तात् (सादय) स्थापय (द्विषतः) शत्रोः (वधः) हननम् (असि) भवेत् । अत्रापि पुरुषव्यत्ययो लिङर्थे लट् च ॥ अयं मंत्रः श०१।२।५।१६-२६ व्याख्यातः ॥ २८ ॥
भावार्थः -
[हे विरप्शिन्=जगदीश्वर! भवतैव--पृथिवीमुदादाय चन्द्रमसि स्थापिता]
येनेश्वरेणान्तरिक्षे पृथिव्यस्तत्समीपे चन्द्रास्तत्समीपे पृथिव्योऽन्योऽन्यं समीपस्थानि नक्षत्राणि, सर्वेषां मध्ये सूर्यलोकाः, एतेषु विविधाः प्रजाश्च रचयित्वा स्थापिताः । सर्वैस्तत्रस्थैर्मनुष्यैः स एवोपासितुं योग्योऽस्ति ।
[धीरासः--सेनां शस्त्राण्युदादायु--क्रूरस्य मध्ये शत्रून् जित्वा राज्यमैरयन्]
न यावन्मनुष्या बलक्रियाभ्यां युक्ता भूत्वा शत्रून् विजयन्ते, नैव तावत् स्थिरं राज्यसुखं प्राप्नुवन्ति । नैव युद्धबलाभ्यां बिना शत्रवो बिभ्यति । नैव च विद्यान्यायविनयैर्विना यथावत् प्रजाः पालयितुं शक्नुवन्ति ।
[तथा—(चन्द्रमसि) आनंदे नित्यं प्रवर्त्तस्व]
तस्मात्--सर्वजितेन्द्रियैर्भूत्वैतत्समासाद्य सर्वेषां सुखं कर्तुमनुलक्ष्य नित्यं प्रयतितव्यम् ॥ १ । २८ ॥
विशेषः -
परमेष्ठी प्रजापतिः । यज्ञः=स्पष्टतम् ॥ विराड् ब्राह्मी पंक्तिः । पंचमः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal