यजुर्वेद - अध्याय 2/ मन्त्र 9
ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः
देवता - अग्निर्देवता
छन्दः - जगती,
स्वरः - निषादः
16
अग्ने॒ वेर्हो॒त्रं वेर्दू॒त्यमव॑तां॒ त्वां द्यावा॑पृथि॒वीऽअव॒ त्वं द्यावा॑पृथि॒वी स्वि॑ष्ट॒कृद्दे॒वेभ्य॒ऽइन्द्र॒ऽआज्ज्ये॑न ह॒विषा॑ भू॒त्स्वाहा॒ सं ज्योति॑षा॒ ज्योतिः॑॥९॥
स्वर सहित पद पाठअग्नेः॑। वेः। हो॒त्रम्। वेः। दू॒त्य᳖म्। अव॑ताम्। त्वाम्। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑ऽपृथि॒वी। अव॑। त्वम्। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑ऽपृथि॒वी। स्वि॒ष्ट॒कृदिति॑ स्विष्ट॒ऽकृत्। दे॒वेभ्यः॑। इन्द्रः॑। आज्ये॑न। ह॒विषा॑। भू॒त्। स्वाहा॑। सम्। ज्योति॑षा। ज्योतिः॑ ॥९॥
स्वर रहित मन्त्र
अग्ने वेर्हात्रँवेर्दूत्यम् अवतांन्त्वान्द्यावापृथिवीऽअव त्वन्द्यावापृथिवी स्विष्टकृद्देवेभ्यऽइन्द्रऽआज्येन हविषा भूत्स्वाहा सञ्ज्योतिषा ज्योतिः ॥
स्वर रहित पद पाठ
अग्नेः। वेः। होत्रम्। वेः। दूत्यम्। अवताम्। त्वाम्। द्यावापृथिवीऽइति द्यावाऽपृथिवी। अव। त्वम्। द्यावापृथिवीऽइति द्यावाऽपृथिवी। स्विष्टकृदिति स्विष्टऽकृत्। देवेभ्यः। इन्द्रः। आज्येन। हविषा। भूत्। स्वाहा। सम्। ज्योतिषा। ज्योतिः॥९॥
विषयः - पुनस्तेन किं भवतीत्युपदिश्यते ॥
सपदार्थान्वयः -
हे [अग्ने !] परमेश्वर (परमेश्वर) भौतिको वा ! ये द्यावापृथिवी द्यौश्च पृथिवी च ते यज्ञमवताम्=रक्षतस्ते त्वं स वा वे:=रक्ष विद्धि (वेदयति प्रापयति वा)।
यथाऽयमग्निर्होत्रं जुह्वति यस्मिन् तद्यज्ञकर्म दूत्यं च कर्म दूतस्य कर्म तत् प्राप्तो द्यावापृथिवी अस्मत्प्राप्ते न्यायप्रकाशपृथिवीराज्ये [अव]=रक्षति तथा हे भगवन् ! देवेभ्यो विद्वद्भ्यो दिव्यसुखेभ्यो वा स्विष्टकृत् य: शोभनमिष्टं करोति स त्वमस्मान् वेः=सदा पालय (विद्धि)।
यथाऽयमाज्येन यज्ञेऽग्नौ च प्रक्षेपितुं योग्येन घृतादिना हविषा संस्कृतेन होतव्येन पदार्थेन ज्योतिषा तेजस्विना लोकसमूहेन सह ज्योतिः प्रकाशवान् स्विष्टकृद् यः शोभनमिष्टं करोति इन्द्र: भौतिकः सूर्यो वायुर्वा द्यावापृथिव्यो रक्षको भूत्-भवति, तथा त्वं विज्ञानज्योतिःप्रदानेनाऽस्मान् सम्+अव सम्यग्रक्ष (रक्षति वा) इति स्वाहा वेदवाणीदं कर्माऽऽह ॥ २।६॥
पदार्थः -
(अग्ने) परमेश्वर भौतिको वा (वेः) विद्धि वेदयति प्रापयति वा । अत्रोभयत्र लडर्थे लङ् । वी गति० इत्यस्य प्रयोगोऽडभावश्च (होत्रम्) जुह्वित यस्मिन् तद्यज्ञकर्म (वेः) विद्धि-वेदयति प्रापयति वा । (दूत्यम्) दूतस्य कर्म तत् । दूतस्य भागकर्मणी ॥ अ०।४।४। १२१ ॥ अनेन यत्प्रत्ययः (अवताम्) रक्षतः (त्वाम्) तत् (द्यावापृथिवी) द्यौश्च पृथिवी च ते। दिवो द्यावा ॥ अ० ६ । ३ । २९ ॥ अनेन द्वन्द्वे समासे दिवः स्थाने द्यावादेशः (अव) रक्ष रक्षति वा । अत्र पक्षे व्यत्ययः (त्वम्) स वा (द्यावापृथिवी) अस्मत्प्राप्ते न्यायप्रकाशपृथिवीराज्ये । द्यावापृथिवी इति पदनामसु पठितम् ॥ निघं० ५। ३ ॥ इत्यत्र प्राप्त्यर्थो गृह्यते (स्विष्टकृत्) यः शोभनमिष्टं करोति सः (देवेभ्यः) विद्वद्भ्यो दिव्यसुखेभ्यो वा (इन्द्रः) भौतिक: सूर्यो वायुर्वा । इन्द्रेण वायुना ॥ ऋ० १ । १४ । १० ॥ अनेनेन्द्रशब्देन वायुरपि गृह्यते (प्राज्येन) यज्ञेऽग्नौ च प्रक्षेपितुं योग्येन घृतादिना (हविषा) संस्कृतेन होतव्येन पदार्थेन (भूत् ) भवति । अत्र लडर्थे लुङ् । अडभावश्च (स्वाहा) वेदवाणीदं कर्माह (सम्) सम्यगर्थे (ज्योतिषा) तेजस्विना लोकसमूहेन सह (ज्योतिः) प्रकाशवान् द्युतेरिसन्नादेश्चजः ॥ उ० २ । १०५ ॥ इति द्युतधातोरिसन्प्रत्यय आदेर्जकारादेशश्च ॥ अयं मंत्रः श०१।४।५।४--९ व्याख्यातः ॥९॥
भावार्थः -
[अयमग्निर्होत्रं 'दूत्यं च कर्म प्राप्तो द्यावापृथिवी [अव] रक्षति.....हे भगवन् !..... "स्विष्टकृत् त्वमस्मान् वेः= सदा पालय]
ईश्वरो मनुष्येभ्यो वेदेषूपदिष्टवानस्ति--मनुष्यैर्यद्यदग्निपृथिवीसूर्यवाय्वादिभ्यः पदार्थेभ्यो होत्रं दूत्यं च कर्मनिमित्तं विदित्वाऽनुष्ठीयते तत्तदिष्टकारि भवति ।
[मन्त्रसंगतिमाह--]
अष्टममन्त्रेण यज्ञसाधनं यदुक्तं तत्फलं नवमेन प्रकाशितमिति ॥ २।९॥
विशेषः -
परमेष्ठी प्रजापतिः । अग्निः=ईश्वरः, भौतिकोऽग्निश्च ॥ जगती। निषादः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal