Loading...
ऋग्वेद मण्डल - 1 के सूक्त 101 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 101/ मन्त्र 1
    ऋषिः - कुत्स आङ्गिरसः देवता - इन्द्र: छन्दः - निचृज्जगती स्वरः - निषादः

    प्र म॒न्दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना। अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥

    स्वर सहित पद पाठ

    प्र । म॒न्दिने॑ । पि॒तु॒ऽमत् । अ॒र्च॒त॒ । वचः॑ । यः । कृ॒ष्णऽग॑र्भाः । निः॒ऽअह॑न् । ऋ॒जिश्व॑ना । अ॒व॒स्यवः॑ । वृष॑णम् । वज्र॑ऽदक्षिणम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना। अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥

    स्वर रहित पद पाठ

    प्र। मन्दिने। पितुऽमत्। अर्चत। वचः। यः। कृष्णऽगर्भाः। निःऽअहन्। ऋजिश्वना। अवस्यवः। वृषणम्। वज्रऽदक्षिणम्। मरुत्वन्तम्। सख्याय। हवामहे ॥ १.१०१.१

    ऋग्वेद - मण्डल » 1; सूक्त » 101; मन्त्र » 1
    अष्टक » 1; अध्याय » 7; वर्ग » 12; मन्त्र » 1

    भावार्थ - माणसांनी विद्येचे अध्यापन करणाऱ्याचा मन, वचन, कर्म व धन यांनी सत्कार करावा. अध्यापकांनी शिकविण्यायोग्य विद्यार्थ्यांना प्रयत्नपूर्वक उत्तम शिक्षण देऊन विद्वान करावे व सदैव श्रेष्ठांबरोबर मित्रभाव ठेवून उत्तम कार्यात चित्तवृत्ती स्थिर करावी. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top