Loading...
ऋग्वेद मण्डल - 1 के सूक्त 128 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 128/ मन्त्र 1
    ऋषिः - परुच्छेपो दैवोदासिः देवता - अग्निः छन्दः - निचृदत्यष्टिः स्वरः - गान्धारः

    अ॒यं जा॑यत॒ मनु॑षो॒ धरी॑मणि॒ होता॒ यजि॑ष्ठ उ॒शिजा॒मनु॑ व्र॒तम॒ग्निः स्वमनु॑ व्र॒तम्। वि॒श्वश्रु॑ष्टिः सखीय॒ते र॒यिरि॑व श्रवस्य॒ते। अद॑ब्धो॒ होता॒ नि ष॑ददि॒ळस्प॒दे परि॑वीत इ॒ळस्प॒दे ॥

    स्वर सहित पद पाठ

    अयम् । जा॒य॒त॒ । मनु॑षः॑ । धरी॑मणि । होता॑ । यजि॑ष्ठः । उ॒शिजा॑म् । अनु॑ । व्र॒तम् । अ॒ग्निः । स्वम् । अनु॑ । व्र॒तम् । वि॒श्वऽश्रु॑ष्टिः । स॒खि॒ऽय॒ते । र॒यिःऽइ॑व । श्र॒व॒स्य॒ते । अद॑ब्धः । होता॑ । नि । स॒द॒त् । इ॒ळः । प॒दे । परि॑ऽवीतः । इ॒ळः । प॒दे ॥


    स्वर रहित मन्त्र

    अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम्। विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते। अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे ॥

    स्वर रहित पद पाठ

    अयम्। जायत। मनुषः। धरीमणि। होता। यजिष्ठः। उशिजाम्। अनु। व्रतम्। अग्निः। स्वम्। अनु। व्रतम्। विश्वऽश्रुष्टिः। सखिऽयते। रयिःऽइव। श्रवस्यते। अदब्धः। होता। नि। सदत्। इळः। पदे। परिऽवीतः। इळः। पदे ॥ १.१२८.१

    ऋग्वेद - मण्डल » 1; सूक्त » 128; मन्त्र » 1
    अष्टक » 2; अध्याय » 1; वर्ग » 14; मन्त्र » 1

    भावार्थ - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जो विद्येची इच्छा करणाऱ्यांच्या अनुकूल वागणारा, सुशील, धर्मयुक्त व्यवहारात चांगली निष्ठा ठेवणारा, सर्वांचा मित्र, शुभ गुण ग्रहण करणारा असेल तोच माणसांचा मुकुटमणी अर्थात शिरोधार्य असेल. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top