Loading...
ऋग्वेद मण्डल - 1 के सूक्त 159 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 159/ मन्त्र 1
    ऋषिः - दीर्घतमा औचथ्यः देवता - द्यावापृथिव्यौ छन्दः - विराड्जगती स्वरः - निषादः

    प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी ऋ॑ता॒वृधा॑ म॒ही स्तु॑षे वि॒दथे॑षु॒ प्रचे॑तसा। दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या॑णि प्र॒भूष॑तः ॥

    स्वर सहित पद पाठ

    प्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । ऋ॒त॒ऽवृधा॑ । म॒ही इति॑ । स्तु॒षे॒ । वि॒दथे॑षु । प्रऽचे॑तसा । दे॒वेभिः । ये इति॑ । दे॒वऽपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । सु॒ऽदंस॑सा । इ॒त्था । धि॒या । वार्या॑णि । प्र॒ऽभूष॑तः ॥


    स्वर रहित मन्त्र

    प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा। देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥

    स्वर रहित पद पाठ

    प्र। द्यावा। यज्ञैः। पृथिवी इति। ऋतऽवृधा। मही इति। स्तुषे। विदथेषु। प्रऽचेतसा। देवेभिः। ये इति। देवऽपुत्रे इति देवऽपुत्रे। सुऽदंससा। इत्था। धिया। वार्याणि। प्रऽभूषतः ॥ १.१५९.१

    ऋग्वेद - मण्डल » 1; सूक्त » 159; मन्त्र » 1
    अष्टक » 2; अध्याय » 3; वर्ग » 2; मन्त्र » 1

    भावार्थ - जी माणसे उत्तम यत्न करून पृथ्वी व सूर्यमंडळाचे गुण, कर्म, स्वभाव यथायोग्य जाणतात ते अतुल सुख भोगतात. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top