Loading...
ऋग्वेद मण्डल - 1 के सूक्त 169 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 169/ मन्त्र 1
    ऋषिः - अगस्त्यो मैत्रावरुणिः देवता - इन्द्र: छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    म॒हश्चि॒त्त्वमि॑न्द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता। स नो॑ वेधो म॒रुतां॑ चिकि॒त्वान्त्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा॑ ॥

    स्वर सहित पद पाठ

    म॒हः । चि॒त् । त्वम् । इ॒न्द्र॒ । य॒तः । ए॒तान् । म॒हः । चि॒त् । अ॒सि॒ । त्यज॑सः । व॒रू॒ता । सः । नः॒ । वे॒धः॒ । म॒रुता॑म् । चि॒कि॒त्वान् । सु॒म्ना । व॒नुष्व॒ । तव॑ । हि । प्रेष्ठा॑ ॥


    स्वर रहित मन्त्र

    महश्चित्त्वमिन्द्र यत एतान्महश्चिदसि त्यजसो वरूता। स नो वेधो मरुतां चिकित्वान्त्सुम्ना वनुष्व तव हि प्रेष्ठा ॥

    स्वर रहित पद पाठ

    महः। चित्। त्वम्। इन्द्र। यतः। एतान्। महः। चित्। असि। त्यजसः। वरूता। सः। नः। वेधः। मरुताम्। चिकित्वान्। सुम्ना। वनुष्व। तव। हि। प्रेष्ठा ॥ १.१६९.१

    ऋग्वेद - मण्डल » 1; सूक्त » 169; मन्त्र » 1
    अष्टक » 2; अध्याय » 4; वर्ग » 8; मन्त्र » 1

    भावार्थ - जे विरक्त संन्याशाच्या संगतीने बुद्धिमान बनतात त्यांचे कधी अप्रिय होत नाही. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top