Loading...
ऋग्वेद मण्डल - 1 के सूक्त 59 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 59/ मन्त्र 1
    ऋषिः - नोधा गौतमः देवता - अग्निर्वैश्वानरः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे॑ अ॒मृता॑ मादयन्ते। वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यन्थ ॥

    स्वर सहित पद पाठ

    व॒याः । इत् । अ॒ग्ने॒ । अ॒ग्नयः॑ । ते॒ । अ॒न्ये । त्वे इति॑ । विश्वे॑ । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ । वैश्वा॑नर । नाभिः॑ । अ॒सि॒ । क्षि॒ती॒नाम् । स्थूणा॑ऽइव । जना॑न् । उ॒प॒ऽमित् । य॒य॒न्थ॒ ॥


    स्वर रहित मन्त्र

    वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते। वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनाँ उपमिद्ययन्थ ॥

    स्वर रहित पद पाठ

    वयाः। इत्। अग्ने। अग्नयः। ते। अन्ये। त्वे इति। विश्वे। अमृताः। मादयन्ते। वैश्वानर। नाभिः। असि। क्षितीनाम्। स्थूणाऽइव। जनान्। उपऽमित्। ययन्थ ॥

    ऋग्वेद - मण्डल » 1; सूक्त » 59; मन्त्र » 1
    अष्टक » 1; अध्याय » 4; वर्ग » 25; मन्त्र » 1

    भावार्थ - जसे वृक्ष आपल्या फांद्यांना व खांब घरांना धारण करून (सर्वांना) आनंदित करतो. तसेच परमेश्वर सर्वांना धारण करून आनंद देतो. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top