Loading...
ऋग्वेद मण्डल - 1 के सूक्त 64 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 64/ मन्त्र 1
    ऋषिः - नोधा गौतमः देवता - इन्द्र: छन्दः - भुरिक्त्रिष्टुप् स्वरः - निषादः

    वृष्णे॒ शर्धा॑य॒ सुम॑खाय वे॒धसे॒ नोधः॑ सुवृ॒क्तिं प्र भ॑रा म॒रुद्भ्यः॑। अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो॒ गिरः॒ सम॑ञ्जे वि॒दथे॑ष्वा॒भुवः॑ ॥

    स्वर सहित पद पाठ

    वृष्णे॑ । शर्धा॑य । सुऽम॑खाय । वे॒धसे॑ । नोधः॑ । सु॒ऽवृ॒क्तिम् । प्र । भ॒र॒ । म॒रुत्ऽभ्यः॑ । अ॒पः । न । धीरः॑ । मन॑सा । सु॒ऽहस्त्यः॑ । गिरः॑ । सम् । अ॒ञ्जे॒ । वि॒दथे॑षु । आ॒ऽभुवः॑ ॥


    स्वर रहित मन्त्र

    वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः। अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः ॥

    स्वर रहित पद पाठ

    वृष्णे। शर्धाय। सुऽमखाय। वेधसे। नोधः। सुऽवृक्तिम्। प्र। भर। मरुत्ऽभ्यः। अपः। न। धीरः। मनसा। सुऽहस्त्यः। गिरः। सम्। अञ्जे। विदथेषु। आऽभुवः ॥

    ऋग्वेद - मण्डल » 1; सूक्त » 64; मन्त्र » 1
    अष्टक » 1; अध्याय » 5; वर्ग » 6; मन्त्र » 1

    भावार्थ - या मंत्रात उपमालंकार आहे. माणसांनी हे जाणावे की प्रयत्न भावना, बल, विज्ञान, पुरुषार्थधारण, विसर्जन, वचन, श्रवण, वृद्धी, क्षय, भूक, तहान इत्यादी वायूच्या निमित्तानेच होतात. ‘ज्या प्रकारे या विद्येला मी जाणतो तसेच तू ही ग्रहण कर’ असा उपदेश सर्वांना करावा. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top