Loading...
ऋग्वेद मण्डल - 1 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 67/ मन्त्र 1
    ऋषिः - पराशरः शाक्तः देवता - अग्निः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे॑वाजु॒र्यम् ॥

    स्वर सहित पद पाठ

    वने॑षु । जा॒युः । मर्ते॑षु । मि॒त्रः । वृ॒णी॒ते॒ । श्रु॒ष्टिम् । राजा॑ऽइव । अ॒जु॒र्यम् ॥


    स्वर रहित मन्त्र

    वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥

    स्वर रहित पद पाठ

    वनेषु। जायुः। मर्तेषु। मित्रः। वृणीते। श्रुष्टिम्। राजाऽइव। अजुर्यम् ॥

    ऋग्वेद - मण्डल » 1; सूक्त » 67; मन्त्र » 1
    अष्टक » 1; अध्याय » 5; वर्ग » 11; मन्त्र » 1

    भावार्थ - या मंत्रात उपमा (वाचकलुप्तोपमालंकार) आहेत. माणसांनी विद्वानांची संगत करून सदैव आनंद भोगावा. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top