Loading...
ऋग्वेद मण्डल - 1 के सूक्त 68 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 68/ मन्त्र 1
    ऋषिः - पराशरः शाक्तः देवता - अग्निः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    श्री॒णन्नुप॑ स्था॒द्दिवं॑ भुर॒ण्युः स्था॒तुश्च॒रथ॑म॒क्तून्व्यू॑र्णोत् ॥

    स्वर सहित पद पाठ

    श्री॒णन् । उप॑ । स्था॒त् । दिव॑म् । भु॒र॒ण्युः । स्था॒तुः । च॒रथ॑म् । अ॒क्तून् । वि । ऊ॒र्णो॒त् ॥


    स्वर रहित मन्त्र

    श्रीणन्नुप स्थाद्दिवं भुरण्युः स्थातुश्चरथमक्तून्व्यूर्णोत् ॥

    स्वर रहित पद पाठ

    श्रीणन्। उप। स्थात्। दिवम्। भुरण्युः। स्थातुः। चरथम्। अक्तून्। वि। ऊर्णोत् ॥

    ऋग्वेद - मण्डल » 1; सूक्त » 68; मन्त्र » 1
    अष्टक » 1; अध्याय » 5; वर्ग » 12; मन्त्र » 1

    भावार्थ - या मंत्रात श्लेषालंकार आहे. कोणताही माणूस परमेश्वराची उपासना व विद्युत अग्नीच्या आश्रयाशिवाय सर्वार्थाने परमार्थ व व्यवहार यांचे सुख प्राप्त करू शकत नाही. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top