Loading...
ऋग्वेद मण्डल - 10 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 1
    ऋषिः - हविर्धान आङ्गिः देवता - अग्निः छन्दः - निचृज्जगती स्वरः - निषादः

    वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः । विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञियाँ॑ ऋ॒तून् ॥

    स्वर सहित पद पाठ

    वृषा॑ । वृष्णे॑ । दु॒दु॒हे॒ । दोह॑सा । दि॒वः । पयां॑सि । य॒ह्वः । अदि॑तेः । अदा॑भ्यः । विश्व॑म् । सः । वे॒द॒ । वरु॑णः । यथा॑ । धि॒या । सः । य॒ज्ञियः॑ । य॒ज॒तु॒ । य॒ज्ञिया॑न् । ऋ॒तून् ॥


    स्वर रहित मन्त्र

    वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः । विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाँ ऋतून् ॥

    स्वर रहित पद पाठ

    वृषा । वृष्णे । दुदुहे । दोहसा । दिवः । पयांसि । यह्वः । अदितेः । अदाभ्यः । विश्वम् । सः । वेद । वरुणः । यथा । धिया । सः । यज्ञियः । यजतु । यज्ञियान् । ऋतून् ॥ १०.११.१

    ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 1
    अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 1

    भावार्थ - सुखवृष्टिकर्ता महान परमात्मा आस्तिक व नास्तिकांना तसेच न्यायी व अन्यायी राजांना जाणतो. तो सर्ववेत्ता आहे. आपल्या मोक्षधामाहून आनंद रसाची वृष्टी करतो. आपल्या सर्वज्ञतेमुळे योग्य वेळी संगमनीय करण्यायोग्य आहे. तो आपल्याला संगतीचा लाभ करून देतो. सूर्य महान पिंड असून सर्व प्रदेशांवर प्रखर तापाने मेघांमध्ये जलांश भरतो. तोच ऋतूंचा प्रसारक आहे, संगती करण्यायोग्य आहे. ॥१॥

    इस भाष्य को एडिट करें
    Top