Loading...
ऋग्वेद मण्डल - 10 के सूक्त 12 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 12/ मन्त्र 1
    ऋषिः - हविर्धान आङ्गिः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑ । दे॒वो यन्मर्ता॑न्य॒जथा॑य कृ॒ण्वन्त्सीद॒द्धोता॑ प्र॒त्यङ्स्वमसुं॒ यन् ॥

    स्वर सहित पद पाठ

    द्यावा॑ । ह॒ । क्षामा॑ । प्र॒थ॒मे इति॑ । ऋ॒तेन॑ । अ॒भि॒ऽश्रा॒वे । भ॒व॒तः॒ । स॒त्य॒ऽवाचा॑ । दे॒वः । यत् । मर्ता॑न् । य॒जथा॑य । कृ॒ण्वन् । सीद॑त् । होता॑ । प्र॒त्यङ् । स्वम् । असु॑म् । यन् ॥


    स्वर रहित मन्त्र

    द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । देवो यन्मर्तान्यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥

    स्वर रहित पद पाठ

    द्यावा । ह । क्षामा । प्रथमे इति । ऋतेन । अभिऽश्रावे । भवतः । सत्यऽवाचा । देवः । यत् । मर्तान् । यजथाय । कृण्वन् । सीदत् । होता । प्रत्यङ् । स्वम् । असुम् । यन् ॥ १०.१२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 12; मन्त्र » 1
    अष्टक » 7; अध्याय » 6; वर्ग » 11; मन्त्र » 1

    भावार्थ - सृष्टीच्या आरंभी प्रकृष्ट मातापिता यांना ज्ञान व सत्यवाणीद्वारे बोधित करविण्याच्या निमित्त परमात्मा त्यांच्या हृदयात अध्यात्म यज्ञ करवितो व श्रेष्ठ राजाराणीला राजसूय करविण्यानिमित्त विद्वान पुरोहिताला वेदीवर बसवितो. ॥१॥

    इस भाष्य को एडिट करें
    Top