Loading...
ऋग्वेद मण्डल - 10 के सूक्त 122 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 122/ मन्त्र 1
    ऋषिः - चित्रमहा वासिष्ठः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् । स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्य॑म् ॥

    स्वर सहित पद पाठ

    वसु॑म् । न । चि॒त्रऽम॑हसम् । गृ॒णी॒षे॒ । वा॒मम् । शेव॑म् । अति॑थिम् । अ॒द्वि॒षे॒ण्यम् । सः । रा॒स॒ते॒ । शु॒रुधः॑ । वि॒श्वऽधा॑यसः । अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सु॒ऽवीर्य॑म् ॥


    स्वर रहित मन्त्र

    वसुं न चित्रमहसं गृणीषे वामं शेवमतिथिमद्विषेण्यम् । स रासते शुरुधो विश्वधायसोऽग्निर्होता गृहपतिः सुवीर्यम् ॥

    स्वर रहित पद पाठ

    वसुम् । न । चित्रऽमहसम् । गृणीषे । वामम् । शेवम् । अतिथिम् । अद्विषेण्यम् । सः । रासते । शुरुधः । विश्वऽधायसः । अग्निः । होता । गृहऽपतिः । सुऽवीर्यम् ॥ १०.१२२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 122; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 5; मन्त्र » 1

    भावार्थ - जो परमात्मा ज्ञानप्रकाशात वसविणारा, सुखस्वरूप, सर्वत्र व्याप्त, सर्वांना स्नेह करणारा, सर्व शरीरात हृदयगृहाचा स्वामी, भूक व रोग मिटविणाऱ्या औषधीत असून, बलाचा दाता आहे. त्याची स्तुती केली पाहिजे. ॥१॥

    इस भाष्य को एडिट करें
    Top