Loading...
ऋग्वेद मण्डल - 10 के सूक्त 141 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 141/ मन्त्र 1
    ऋषिः - अग्निस्तापसः देवता - विश्वेदेवा: छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    अग्ने॒ अच्छा॑ वदे॒ह न॑: प्र॒त्यङ्न॑: सु॒मना॑ भव । प्र नो॑ यच्छ विशस्पते धन॒दा अ॑सि न॒स्त्वम् ॥

    स्वर सहित पद पाठ

    अग्ने॑ । अच्छ॑ । व॒द॒ । इ॒ह । नः॒ । प्र॒त्यङ् । नः॒ । सु॒ऽमनाः॑ । भ॒व॒ । प्र । नः॒ । य॒च्छ॒ । वि॒शः॒ । प॒ते॒ । ध॒न॒ऽदाः । अ॒सि॒ । नः॒ । त्वम् ॥


    स्वर रहित मन्त्र

    अग्ने अच्छा वदेह न: प्रत्यङ्न: सुमना भव । प्र नो यच्छ विशस्पते धनदा असि नस्त्वम् ॥

    स्वर रहित पद पाठ

    अग्ने । अच्छ । वद । इह । नः । प्रत्यङ् । नः । सुऽमनाः । भव । प्र । नः । यच्छ । विशः । पते । धनऽदाः । असि । नः । त्वम् ॥ १०.१४१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 141; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 29; मन्त्र » 1

    भावार्थ - माणसांनी परमात्म्याकडून चांगल्या ज्ञानाच्या उपदेशासाठी प्रेरित करण्यासाठी व साक्षात करण्यासाठी प्रार्थना करावी. तो चांगले मन देणारा, जीवनार्थ साधने देणारा असून धनदाताही आहे. ॥१॥

    इस भाष्य को एडिट करें
    Top