Loading...
ऋग्वेद मण्डल - 10 के सूक्त 30 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 30/ मन्त्र 1
    ऋषिः - कवष ऐलूषः देवता - आप अपान्नपाद्वा छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    प्र दे॑व॒त्रा ब्रह्म॑णे गा॒तुरे॑त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति । म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिम् ॥

    स्वर सहित पद पाठ

    प्र । दे॒व॒ऽत्रा । ब्रह्म॑णे । गा॒तुः । ए॒तु॒ । अ॒पः । अच्छ॑ । मन॑सः । न । प्रऽयु॑क्ति । म॒हीम् । मि॒त्रस्य॑ । वरु॑णस्य । धा॒सिम् । पृ॒थु॒ऽज्रय॑से । री॒र॒ध॒ । सु॒ऽवृ॒क्तिम् ॥


    स्वर रहित मन्त्र

    प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति । महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तिम् ॥

    स्वर रहित पद पाठ

    प्र । देवऽत्रा । ब्रह्मणे । गातुः । एतु । अपः । अच्छ । मनसः । न । प्रऽयुक्ति । महीम् । मित्रस्य । वरुणस्य । धासिम् । पृथुऽज्रयसे । रीरध । सुऽवृक्तिम् ॥ १०.३०.१

    ऋग्वेद - मण्डल » 10; सूक्त » 30; मन्त्र » 1
    अष्टक » 7; अध्याय » 7; वर्ग » 24; मन्त्र » 1

    भावार्थ - राजाने राजपदावर विराजमान होऊन प्रजेच्या रक्षणासाठी त्यांच्याशी संपर्क ठेवावा. पुरोहिताने राजाला ऐश्वर्यभोगाबरोबर मुक्तिप्राप्तीच्या साधनाचाही उपदेश करावा. ॥१॥

    इस भाष्य को एडिट करें
    Top