Loading...
ऋग्वेद मण्डल - 10 के सूक्त 32 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 32/ मन्त्र 1
    ऋषिः - कवष ऐलूषः देवता - विश्वेदेवा: छन्दः - विराड्जगती स्वरः - निषादः

    प्र सु ग्मन्ता॑ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः । अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सो॒म्यस्यान्ध॑सो॒ बुबो॑धति ॥

    स्वर सहित पद पाठ

    प्र । सु । ग्मन्ता॑ । धि॒य॒सा॒नस्य॑ । स॒क्षणि॑ । व॒रेभिः॑ । व॒रान् । अ॒भि । सु । प्र॒ऽसीद॑तः । अ॒स्माक॑म् । इन्द्रः॑ । उ॒भय॑म् । जु॒जो॒ष॒ति॒ । यत् । सो॒म्यस्य॑ । अन्ध॑सः । बुबो॑धति ॥


    स्वर रहित मन्त्र

    प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वराँ अभि षु प्रसीदतः । अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति ॥

    स्वर रहित पद पाठ

    प्र । सु । ग्मन्ता । धियसानस्य । सक्षणि । वरेभिः । वरान् । अभि । सु । प्रऽसीदतः । अस्माकम् । इन्द्रः । उभयम् । जुजोषति । यत् । सोम्यस्य । अन्धसः । बुबोधति ॥ १०.३२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 32; मन्त्र » 1
    अष्टक » 7; अध्याय » 7; वर्ग » 29; मन्त्र » 1

    भावार्थ - परमात्मा आमचे श्रेष्ठ कर्म व श्रेष्ठ ज्ञान पसंत करतो. उपासना व ध्यानाद्वारे आपले स्वरूप प्राप्त करवितो. त्याच्या संगतीत गृहस्थ लोक गृहस्थाश्रमाला उन्नत करून प्रसन्न राहतात. ॥१॥

    इस भाष्य को एडिट करें
    Top