Loading...
ऋग्वेद मण्डल - 10 के सूक्त 40 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 40/ मन्त्र 1
    ऋषिः - घोषा काक्षीवती देवता - अश्विनौ छन्दः - विराड्जगती स्वरः - निषादः

    रथं॒ यान्तं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मन्तं॑ सुवि॒ताय॑ भूषति । प्रा॒त॒र्यावा॑णं वि॒भ्वं॑ वि॒शेवि॑शे॒ वस्तो॑र्वस्तो॒र्वह॑मानं धि॒या शमि॑ ॥

    स्वर सहित पद पाठ

    रथ॑म् । यान्त॑म् । कुह॑ । कः । ह॒ । वा॒म् । न॒रा॒ । प्रति॑ । द्यु॒ऽमन्त॑म् । सु॒ऽवि॒ताय॑ । भू॒ष॒ति॒ । प्रा॒तः॒ऽयावा॑णम् । वि॒ऽभ्व॑म् । वि॒शेऽवि॑शे । वस्तोः॑ऽवस्तोः । वह॑मानम् । धि॒या । शमि॑ ॥


    स्वर रहित मन्त्र

    रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति । प्रातर्यावाणं विभ्वं विशेविशे वस्तोर्वस्तोर्वहमानं धिया शमि ॥

    स्वर रहित पद पाठ

    रथम् । यान्तम् । कुह । कः । ह । वाम् । नरा । प्रति । द्युऽमन्तम् । सुऽविताय । भूषति । प्रातःऽयावाणम् । विऽभ्वम् । विशेऽविशे । वस्तोःऽवस्तोः । वहमानम् । धिया । शमि ॥ १०.४०.१

    ऋग्वेद - मण्डल » 10; सूक्त » 40; मन्त्र » 1
    अष्टक » 7; अध्याय » 8; वर्ग » 18; मन्त्र » 1

    भावार्थ - विशेष सुख प्राप्त व्हावे यासाठी सुशिक्षित स्त्री-पुरुषांनी आपल्या गृहस्थरूपी रथाला संतान युक्त होऊन उत्तम रूपाने चालवून इतरांसाठी प्रशंसनीय आदर्श घालून द्यावा. ॥१॥

    इस भाष्य को एडिट करें
    Top