Loading...
ऋग्वेद मण्डल - 10 के सूक्त 71 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 71/ मन्त्र 1
    ऋषिः - बृहस्पतिः देवता - ज्ञानम् छन्दः - त्रिष्टुप् स्वरः - धैवतः

    बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः । यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ॥

    स्वर सहित पद पाठ

    बृह॑स्पते । प्र॒थ॒मम् । वा॒चः । अग्र॑म् । यत् । प्र । ऐर॑त । ना॒म॒ऽधेय॑म् । दधा॑नाः । यत् । ए॒षा॒म् । श्रेष्ठ॑म् । यत् । अ॒रि॒प्रम् । आसी॑त् । प्रे॒णा । तत् । ए॒षा॒म् । निऽहि॑तम् । गुहा॑ । आ॒विः ॥


    स्वर रहित मन्त्र

    बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः । यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः ॥

    स्वर रहित पद पाठ

    बृहस्पते । प्रथमम् । वाचः । अग्रम् । यत् । प्र । ऐरत । नामऽधेयम् । दधानाः । यत् । एषाम् । श्रेष्ठम् । यत् । अरिप्रम् । आसीत् । प्रेणा । तत् । एषाम् । निऽहितम् । गुहा । आविः ॥ १०.७१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 71; मन्त्र » 1
    अष्टक » 8; अध्याय » 2; वर्ग » 23; मन्त्र » 1

    भावार्थ - वेदाचा स्वामी परमात्मा सृष्टीच्या आरंभी आदि ऋषींच्या पवित्र अंत:करणात वेदाचा प्रकाश करतो. तो पदार्थाचे गुणस्वरूप दर्शवितो व नंतर ऋषी ते इतरांना सांगतात. ॥१॥

    इस भाष्य को एडिट करें
    Top