Loading...
ऋग्वेद मण्डल - 10 के सूक्त 76 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 76/ मन्त्र 1
    ऋषिः - जरत्कर्ण ऐरावतः सर्पः देवता - ग्रावाणः छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्रं॑ म॒रुतो॒ रोद॑सी अनक्तन । उ॒भे यथा॑ नो॒ अह॑नी सचा॒भुवा॒ सद॑:सदो वरिव॒स्यात॑ उ॒द्भिदा॑ ॥

    स्वर सहित पद पाठ

    आ । वः॒ । ऋ॒ञ्ज॒से॒ । ऊ॒र्जाम् । विऽउ॑ष्टिषु । इन्द्र॑म् । म॒रुतः॑ । रोद॑सी॒ इति॑ । अ॒न॒क्त॒न॒ । उ॒भे इति॑ । यथा॑ । नः॒ । अह॑नी॒ इति॑ । स॒चा॒ऽभुवा॑ । सदः॑ऽसदः । व॒रि॒व॒स्यातः॑ । उ॒त्ऽभिदा॑ ॥


    स्वर रहित मन्त्र

    आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन । उभे यथा नो अहनी सचाभुवा सद:सदो वरिवस्यात उद्भिदा ॥

    स्वर रहित पद पाठ

    आ । वः । ऋञ्जसे । ऊर्जाम् । विऽउष्टिषु । इन्द्रम् । मरुतः । रोदसी इति । अनक्तन । उभे इति । यथा । नः । अहनी इति । सचाऽभुवा । सदःऽसदः । वरिवस्यातः । उत्ऽभिदा ॥ १०.७६.१

    ऋग्वेद - मण्डल » 10; सूक्त » 76; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 8; मन्त्र » 1

    भावार्थ - विद्वानांच्या अनुकूल आचरण करण्याने अन्न इत्यादीची प्राप्ती होते. परमात्म्याला जीवनमुक्त मित्रांनाही आपलेसे करण्याने प्रत्येक घरात दिवस-रात्रही सुखदायक होतात. ॥१॥

    इस भाष्य को एडिट करें
    Top