Loading...
ऋग्वेद मण्डल - 10 के सूक्त 79 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 79/ मन्त्र 1
    ऋषिः - अग्निः सौचीको, वैश्वानरो वा, सप्तिर्वा वाजम्भरः देवता - अग्निः छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु । नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ॥

    स्वर सहित पद पाठ

    अप॑श्यम् । अ॒स्य॒ । म॒ह॒तः । म॒हि॒ऽत्वम् । अम॑र्त्यस्य । मर्त्या॑सु । वि॒क्षु । नाना॑ । हनू॒ इति॑ । विभृ॑ते॒ इति॒ विऽभृ॑ते । सम् । भ॒रे॒ते॒ इति॑ । असि॑न्वती॒ इति॑ । बप्स॑ती॒ इति॑ । भूरि॑ । अ॒त्तः॒ ॥


    स्वर रहित मन्त्र

    अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु । नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः ॥

    स्वर रहित पद पाठ

    अपश्यम् । अस्य । महतः । महिऽत्वम् । अमर्त्यस्य । मर्त्यासु । विक्षु । नाना । हनू इति । विभृते इति विऽभृते । सम् । भरेते इति । असिन्वती इति । बप्सती इति । भूरि । अत्तः ॥ १०.७९.१

    ऋग्वेद - मण्डल » 10; सूक्त » 79; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 14; मन्त्र » 1

    भावार्थ - परमात्मा महान व विभू आहे. त्याची महानता संपूर्ण स्थावर व जंगम वस्तूंमध्ये व्याप्त आहे. प्रलयाच्या वेळी सर्वांना आपल्यामध्ये सामावून घेतो. अशा उत्पादक, धारक, संहारकाला मानावे व त्याची उपासना करावी. ॥१॥

    इस भाष्य को एडिट करें
    Top