Loading...
ऋग्वेद मण्डल - 10 के सूक्त 98 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 98/ मन्त्र 1
    ऋषिः - देवापिरार्ष्टिषेणः देवता - देवाः छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा । आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥

    स्वर सहित पद पाठ

    बृह॑स्पते । प्रति॑ । मे॒ । दे॒वता॑म् । इ॒हि॒ । मि॒त्रः । वा॒ । यत् । वरु॑णः । वा॒ । अ॒सि॒ । पू॒षा । आ॒दि॒त्यैः । वा॒ । यत् । वसु॑ऽभिः । म॒रुत्वा॑न् । सः । प॒र्जन्य॑म् । शम्ऽत॑नवे । वृ॒ष॒य॒ ॥


    स्वर रहित मन्त्र

    बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा । आदित्यैर्वा यद्वसुभिर्मरुत्वान्त्स पर्जन्यं शंतनवे वृषाय ॥

    स्वर रहित पद पाठ

    बृहस्पते । प्रति । मे । देवताम् । इहि । मित्रः । वा । यत् । वरुणः । वा । असि । पूषा । आदित्यैः । वा । यत् । वसुऽभिः । मरुत्वान् । सः । पर्जन्यम् । शम्ऽतनवे । वृषय ॥ १०.९८.१

    ऋग्वेद - मण्डल » 10; सूक्त » 98; मन्त्र » 1
    अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 1

    भावार्थ - वेदवाणीचा स्वामी परमात्मा संपूर्ण देवांचा प्रतिरूपक बनून देहाच्या सुखाची कामना करणाऱ्या प्राणिमात्राच्या सुखाची कामना करणाऱ्यासाठी सुखाची वृष्टी करतो. संपूर्ण देवांना प्राप्त करणारा विद्वान सुखाच्या वृष्टीसाठी परमेश्वराची वेदवाणी प्राप्त करतो. संपूर्ण देवतांच्या गुणांनी युक्त मेघातील गर्जनेचा स्वामी पृथ्वीच्या अन्न उत्पादक उष्मा शक्तीसाठी जलाचा वर्षाव करण्याच्या हेतूने मेघाला ताडित करणाऱ्या आकाशीय विद्युतद्वारे जलवर्षाव करवितो. ॥१, २॥

    इस भाष्य को एडिट करें
    Top